SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ ६६४ कातन्त्रव्याकरणम् कषादिषु ऊर्ध्वं शुषिपूरी: “। कर्मणि चोपमाने । तृतीयायामुपदंशे: । हिंसार्थाच्चैककर्मकात्"। सप्तम्यां च उपपीडरुधकर्षश्च । अपादाने परीप्सायाम् ३५ । द्वितीयायां च । स्वाङ्गेऽध्रुवे। परिक्लिश्यमाने च े“ । विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः । तृष्यस्वोः क्रियान्तरे कालेषु४। नाम्न्यादिशिग्रहो ः ४१ । कृञोऽव्ययेऽयथेष्टाख्याने क्त्वा च । तिर्यच्यपवर्गे४३। स्वाङ्गे तसि४४ । भुवस्तूष्णीमि च । कर्तरि कृत: ४६ । भावकर्मणोः कृत्यक्तखलः । आदिकर्मणि क्तः कर्तरि उत्त गत्यर्थाकर्मकश्लिषशीस्थासवसजनरुहजीर्यतिभ्यश्च । दाशगोघ्नौ सम्प्रदाने । भीमादयोऽपादाने । ताभ्यामन्यत्रोणादय:‘२। क्तोऽधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः। युवुझामनाकान्ताः ५४ । समासे भाविन्यनञः क्त्वो यप् “। चजोः कौ धुड्घानुबन्धयोः ५६। न्यङ्क्वादीनां हश्च घः । न कवर्गादिव्रज्यजाम्। घ्यण्यावश्यके । प्रवचर्चिरुचियाचित्यजाम्६` । वचोऽशब्दे । निप्राभ्यां युजः शक्यः । भुजोऽन्नेः। भुजन्युब्जौ पाणिरोगयोः । दृग्दृशदृक्षेषु समानस्य सः ६५ । इदमी ६६ । किम् की। अदोऽमू: ६८। आ सर्वनाम्नः । विष्वग्देवयोश्चान्त्यस्वरादेरद्र्यञ्चतौ क्वो । सहसंतिरसां सध्रिसमितिरयः । रुहेर्धो वा । मो नो धातोः ३ । वमोश्च । स्वरे धातुरनात् । अर्तीण्घसैकस्वरातामिड् वन्सौ । गमहनविदविशदृशां वा । दाश्वान् साह्रान् मीढ्वांश्च । न श्र्युवर्णवृतां कानुबन्धे । घोषवत्योश्च कृति " । वेषुसहलुभरुषरिषां ति । रधादिभ्यश्च । स्वरतिसूतिसूयत्यूदनुबन्धात् । उदनुबन्धपूक्लिशां कित्त्व। जृव्रश्चोरिट्“। लुभो विमोहने " । क्षुधिवसोश्च । निष्ठायां च । पूक्लिशोर्वा " । न डीश्वीदनुबन्धवेटामपतिनिष्कुषोः । आदनुबन्धाच्च । भावादिकर्मणोर्वाः। क्षुभिवाहिस्वनिध्वनिफणिकषिघुषां ते ड् मन्थभृशमनस्तमोऽनायासकृच्छ्राविशब्दनेषु३ । लग्नम्लिष्टविरिब्धाः सक्ताविस्पष्टस्वरेषु । परिवृढदृढौ प्रभुबलवतो: । संनिविभ्योऽर्देः ९६ । सामीप्येऽभेः । वा रुष्यमत्वरसंघुषास्वनाम्। हृषेर्लोमसु। दान्तशान्तपूर्णदस्तस्पष्टच्छत्रज्ञप्ताश्चेनन्ताः । रानिष्ठातो नोऽपृमूर्छिमदिख्याध्याभ्यः ॥ दाद् दस्य च१०२ ॥ आतोऽन्तःस्थासंयुक्तात् । ल्वाद्योदनुबन्धाच्च१०४। व्रश्चे: क्षेर्दीर्घात् ६। श्योऽस्पर्शे १०७ । अनपादानेऽन्चेः१०८। अविजिगीषायां दिवः १०९ । हीघ्रात्रोन्दनुदविन्दां वा ११० । क्षैशुषिपचां मकवा:१११। वा प्रस्त्यो मः ११२ । निर्वाणोऽवाते १९३१ भित्तर्णवित्ताः शकलाधमर्णभोगेषु १४ । अनुपसर्गात् फुल्लकृशोल्लाघा : १५ । अवर्णादृटो वृद्धिः ११६ । २३ 80 क च १०५ ॥ सूत्रसंख्या - १२८५+११६ = १४०१ इति कातन्त्रसूत्रपाठः तैरेवानुप्रयोगः। प्रमाणासत्त्योः ।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy