________________
२६८
कातन्त्रव्याकरणम
[समीक्षा
"सर्वकषः, कलङ्कषा' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'खखच्' प्रत्यय किए गए हैं । पाणिनि का सूत्र है – “सर्वकूलाभ्रकरीषेषु कष:'' (अ० ३।२।४२) । भिन्न अनुबन्धयोजना के अतिरिक्त उभयत्र समानता ही है ।
[रूपसिद्धि]
१. सर्वङ्कषः खलः। सर्व - कष् + ख - सि । सर्वं कषति । 'सर्व' शब्द के उपपद में रहने पर 'कष हिंसार्थ:' (११२२४) धातु से प्रकृत सूत्र द्वारा 'ख' प्रत्यय, मकारागम, अनुस्वार, ङकारादेश तथा विभक्तिकार्य ।
२-४. कूलङ्कषा नदी । कूल - कष् + ख + आ - सि । कूलं कषति । अभ्रङ्कषो गिरिः । अभ्र + कष् - ख - सि । अभ्रं कषति । करीषङ्कषा वात्या । करीष - कष , - ख + आ + सि । करीषान् कषति । प्रक्रिया पूर्ववत् ।।१०४५]
१०४६. भयर्तिमेघेषु कृञः [४।३।४१] [सूत्रार्थ
कर्म कारक में 'भय-ऋति-मेघ' शब्दों के उपपद में रहने पर 'डु कृञ् करणे' (७।७) धात् से 'ख' प्रत्यय होता है ।।१०४६।
[दु० वृ०]
एषु कर्मसूपपदेषु कृञ: खो भवति । भयङ्करः, अभयङ्करः । भयेन तदन्तविधिरिष्टः। ऋतिङ्करः, मेघङ्करः ।।१०४६।
[क० च०]
भय० । भयेनेति । यद्युपपदविधौ तदन्तता नास्ति अन्तग्रहणादुक्तम् , तथाप्यत्रेष्यत इति ।।१०४६।
[समीक्षा]
'भयङ्करः, मेघङ्करः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में खखच् प्रत्यय किए गए हैं । पाणिनि का सूत्र है - "मेघर्तिभयेषु कृञः' (अ० ३।२।४२)। अत: उभयत्र प्राय: समानता ही है ।
[रूपसिद्धि]
१-२. भयङ्करः, अभयङ्करः। भय-अभय + कृ + ख + सि । भयम् , अभयं करोति। ‘भय-अभय' शब्दों के उपपद में रहने पर 'डु कृञ् करणे' (७।७) धातु से प्रकृत सूत्र द्वारा 'ख' प्रत्यय, मकारागम, अनुस्वार, ऋकार को गुण तथा विभक्तिकार्य।
३. ऋतिङ्करः। ऋति + कृ + ख + सि । ऋतिं करोति । 'ऋति' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख' प्रत्यय आदि पूर्ववत् ।
४. मेघङ्करः। मेघ + कृ + ख + सि । मेघं करोति । 'मेघ' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत् ।।१०४६।