SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः २६९ १०४७. क्षेमप्रियमद्रेष्वण च [४।३।४२] [सूत्रार्थ] कर्म कारक में 'क्षेम-प्रिय-मद्र' शब्दों के उपपद में रहने पर 'ख' तथा 'अण्' प्रत्यय होता है ।।१०४७। [दु० वृ०] एषु कर्मसूपपदेषु कृञः खो भवति अण् च । क्षेमङ्करः, क्षेमकारः। प्रियङ्करः, प्रियकारः । मद्रङ्करः, मद्रकारः । वेति सिद्धेऽणग्रहणं हेत्वादिष्वपि टबाधनार्थम् । एष्विति किम् ? भद्रकारः ।।१०४७। [वि० प०] क्षेम०। कर्मण्यएपदे पक्षेऽण भविष्यति । वाग्रहणे तु चकारो न कर्तव्यो भवतीत्याह -. वेत्यादि । तेन 'क्षेमकार:' इति हेत्वाद्यर्थविवक्षायामपि न टो भविष्यतीत्यर्थ: ।।१०४७/ [क० च०] क्षेम० । वेत्तीति । ननु वाग्रहणे कृते उत्तरत्र वाऽधिकारः कथं न स्यात् , तर्हि भवन्मतेऽणधिकार: कथन स्यात् । नैवम्, अन्यत्र कर्मण्युपपदे दर्शनात् । अत्रापि तदेव कल्प्यते, दृष्टपरिकल्पनावशाच्चकारसम्बन्धाद् वा समुदायगौणत्वम् ? सत्यम् , अधिकारस्येष्टविषयत्वाद् वा न वर्तते ।।१०४७। [समीक्षा] 'क्षेमङ्करः, क्षेमकार:' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ख (खच्)-अण' प्रत्ययों का विधान किया गया है । पाणिनि का सूत्र है - "क्षेमप्रियमद्रेऽण च” (अ० ३।२।४४) । अत: उभयत्र प्राय: समानता ही है । [रूपसिद्धि] १. क्षेमङ्करः, क्षेमकारः। क्षेम + कृ + ख, अण् + सि । क्षेमं करोति । 'क्षेम' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (७।७) धातु से प्रकृत सूत्र द्वारा ‘ख-अण्’ प्रत्यय, क्रमश: गुण - वृद्धि, मकारागम तथा विभक्तिकार्य । २. प्रियङ्करः, प्रियकारः। प्रिय + कृ + ख, अण् + सि । प्रियं करोति । 'प्रिय' शब्द के उपपद में रहने पर 'कृ' धातु से ‘ख - अण्' प्रत्यय आदि कार्य पूर्ववत् । ३. मद्रङ्करः, मद्रकारः। मद्र + कृ + ख, अण् + सि । मद्रं करोति । 'मद्र' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख-अण्' प्रत्यय आदि कार्य पूर्ववत् ।।१०४७। १०४८. भावकरणयोस्त्वाशिते भुवः[४।३।४३] [सूत्रार्थ 'आशित' शब्द के उपपद में रहने पर भाव तथा करण अर्थ में 'भू सत्तायाम्' (१।१) धातु से 'ख' प्रत्यय होता है ।।१०४८।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy