________________
२७०
कातन्त्रव्याकरणम्
[दु० वृ० ]
आशितशब्दोपपदे भावे करणे च भवते : खो भवति । आशनम् आशितम् । आशितस्य भवनम् आशितम्भवम् । आशितं भवत्यनया आशितम्भवा पञ्चपूली ।। १०४८ । [दु० टी० ]
भाव० । आशिरयमिनन्तत्वादाहारार्थे इति कर्मणि क्त इत्येके । तदसत् भाव एव क्तोऽयमाशिराङ्पूर्वो वा विशेषाविवक्षायाम् आशितम्भवा पञ्चपूली छात्रस्येति सम्बन्धमात्रप्रतीतेः । आशितम् भवत्यनया पञ्चपूल्या आशितस्य भवनं वेति तत्राशनमेव प्रतिपाद्यम् इति भावः । खान्तं स्वभावाद् भावे नपुंसकमित्याह - आशनमित्यादि । अल्घञोरयमपवादः ।।१०४८। [वि० प० ]
भाव० । आशनमाशितमिति । 'अश भोजने' (८।४३) । आङ्पूर्वो भावे क्तः । भावे त्तान्तस्य स्वभावान्नपुंसकत्वम् ॥१०४८।
[समीक्षा]
‘आशितम्भवम्, आशितम्भवा पञ्चपूली' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ख- खच्' प्रत्ययों का विधान किया गया है । पाणिनि का सूत्र है 'आशिते भुवः करणभावयोः " ( अ० ३।२।४५ ) | अतः अनुबन्धभेद को छोड़कर उभयत्र समानता ही है । [रूपसिद्धि]
१. आशितम्भवम् । आशित + भू + ख सि । आशितस्य भवनम् | 'भाव' अर्थ में 'आशित' शब्द के उपपद में रहने पर 'भू सत्तायाम् ' (१।१) धातु से प्रकृत सूत्र द्वारा ‘ख' प्रत्यय, ‘ख्’ अनुबन्ध का प्रयोगाभाव, "ह्रस्वारुषोर्मोऽन्तः” (४।१।२२) से मकारागम, “नाम्यन्तयोर्धातुविकरणयोर्गुणः ” ( ३।५।१ ) से धातुघटित ऊकार को गुण, अवादेश तथा विभक्तिकार्य ।
+
२. अ शितम्भवा पञ्चपूली । आशित भू + आ + सि । आशितं भवत्यनया । 'करण' अर्थ की विवक्षा में 'आशित' शब्द के उपपद में रहने पर 'भू' धातु से प्रकृत सूत्र द्वारा 'ख' प्रत्यय आदि कार्य प्रायः पूर्ववत् ॥ १०४८ |
तृभृवृजिधारितपिदमिसहां
१०४९. नाम्नि सञ्ज्ञायाम् [४ । ३ । ४४]
[ सूत्रार्थ ]
नाम के उपपद में रहने पर सञ्ज्ञा के गम्यमान होने की स्थिति में 'तृ, भृ, वृ, जि, धारि, तप्, दम्' तथा सह धातुओं से 'ख' प्रत्यय होता है ||१०४९।