SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४३८ कातन्त्रव्याकरणम् [दु० टी०] यद्र० । 'संयावः . संद्राब:' एवंति केचिद् इति चेत् तहि समि बुदभ्यः इत्येकयोगं पटन्ति. 'उद्याव:. उदावः' इति नेच्छन्तीत्यर्थः । अयं त प्रयोगमपप्रयोगं मन्यमानो यद्रवोदि चेत्याह- समि दत्र इति । अत्राप्यपिशब्द वन्तं इत्याहतथेत्यादि । “अकर्तरि च कारके संज्ञायाम्" ।।१४) इत्यत्राप्यधिकारवाद अप्यसिद्धा रूढितो वा !!१८ । [वि० प०] यु० । केचिद् इति । 'उद्माव:. उदावः इति नेच्छन्तीत्यर्थ: । अत एव नमि य-दु-द्रुवः' इति एकयोगं पटन्ति । अमातेवयवांवर विति न वक्तव्यमित्याहनथेति । अप्यधिकारादित्यर्थः ।।११८१ [क० च०] यद्र० । शवलो वर्णविशेषः द्रावराटल्य गती मंदत्वान्न 'द्रङ जिघांसायाम् । (४।१७). 'मीङ् द्रुङ् हिसायाम्' (३।८'. ) इति दुर्गादित्यः। समुदायुद्भुव इति कृते सन्द्राव इति सिध्यति, किन्तु उद्भाव इति च स्यात् । अथ उदगतो दाव: इनि प्रादिसमासे भविष्यतीति चेत् , नैवम् । नदा दव: इनि कुयात् किं समीत्यनेन तस्मात् नंग्रहणादेव न प्रादिसमासः ।।2.१८१ [समीक्षा] द्रष्टव्य समीक्षा-सूत्रसंख्या-१९८० [रूपसिद्धि १-४. उद्यावः, उद् - - घन - लि । उद्दावः । उद - 2 - घञ् -सि । संयावः। सम् - यु. घञ् -सि । सन्द्रावः । सम् -दु- घञ् -सि । 'उद् - सम् उपसर्गपूवंक 'यु–दु धातुओं से घञ् प्रत्ययादि पूर्ववत् ।।११८१ ।। ११८२. श्रिनीभूभ्योऽनुपसर्गे [४।५।१०] [सूत्रार्थ किसी भी उपवर्ग के उपपद में न कहने पर श्रि-नी-भू धातुओं ये छन् । प्रत्यय हाता ।।११८२॥ [दु० वृ०] एभ्योऽनुपसर्गे घञ् भवतिः श्राय: नायः, भावः। अनुपमर्ग इति किम्? प्रश्रयः, प्रणयः, प्रभवः। कथं प्रकृष्टो भाव: प्रभावः, अनुगतो भाव: अनुभावः, विगतो भाव. विभावः। अप्यधिकागत् नय इति च।। १ १.८२ ।। [समीक्षा 'भावः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'घञ् ' प्रत्यय किया है । पाणिनि का सूत्र है- "श्रिणीभवोऽनुपसर्गे'' (अ० ३।३।२४) । अत: उभयत्र समानता है ।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy