SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृदध्याये पञ्चमो घञादिपादः [रूपसिद्धि] १३. श्रायः । श्रि - घञ् सि । नायः । नी - घञ् सि। भावः । भू - घञ् • सि । श्रि नी भू' धातुओं से प्रकृत सूत्र द्वारा 'घञ्' प्रत्यय, इ ई -ऊ' की वृद्धि, - - 'आय् - आव्' आदेश तथा विभक्तिकार्य ।। ११८२ । - ४३९ १९८३. क्षुश्रुभ्यां वौ [४।५।११] [सूत्रार्थ] ‘वि' उपसर्ग के उपपद में रहने पर 'क्षु श्रु' धातुओं से 'घञ्' प्रत्यय होता है।। ११८३। [दु० वृ०] वावुपपदे आभ्यां घञ् भवति । विभावः विश्रावः । वाविति किम् ? क्षवः, संश्रवः ।। ११८३ । [समीक्षा] ‘विक्षाव:, विश्रात्रः' शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'घञ् ' प्रत्यय का विधान किया है। पाणिनि का सूत्र है - "वाँ क्षुश्रुवः " ( अ० ३।३।२५)| अतः उभयत्र समानता ही है। [रूपसिद्धि] घञ् सि । विश्रावः । वि श्रु - घञ् सि । 'वि’ T - T १-२. विक्षावः । वि + क्षु उपसर्ग के उपपद में रहने पर 'टु क्षु शब्दे, श्रु श्रवणे' (२।१०,१ । २७८) धातुओं से 'घञ्' प्रत्यय, इज्वद्भाव, वृद्धि, 'आव्' आदेश तथा विभक्तिकार्य ।। ११९३ । ११८४. स्त्रश्च प्रथनेऽशब्दे [४।५।१२] [सूत्रार्थ] शब्दभिन्न के विषय में विस्तार अर्थ विवक्षित होने पर 'स्तृञ् आच्छादने' (८।१०) धातु से 'घञ्' प्रत्यय होता है । । ११८४ । [दु० वृ० ] प्रथनं विस्तीर्णता। वावुपपदे स्तृणातेर्घञ् भवति प्रथनेऽभिधेये, तच्चेत् प्रथनं शब्दविषये न स्यात् । पटस्य विस्तारः । अशब्द इति किम् ? वाक्यस्य विस्तरः । प्रथन इति किम् ? तृणस्य विष्टरः ।। ११८४ | [क० च० ] स्त्रः । "वेः स्त्रो नाम्नि" (कात० परि० ष०१५ ) इत्यनेन षत्वं सञ्ज्ञायामिति तृणस्य विष्टर इति । । ११८४। (समीक्षा) 'विस्तार:' शब्दरूप के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घञ्' प्रत्यय का विधान
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy