________________
चतुर्थे कृदध्याये पञ्चमो घञादिपादः
[रूपसिद्धि]
१३. श्रायः । श्रि - घञ् सि । नायः । नी - घञ्
सि। भावः । भू - घञ्
• सि । श्रि नी भू' धातुओं से प्रकृत सूत्र द्वारा 'घञ्' प्रत्यय, इ ई -ऊ' की वृद्धि,
-
-
'आय् - आव्' आदेश तथा विभक्तिकार्य ।। ११८२ ।
-
४३९
१९८३. क्षुश्रुभ्यां वौ [४।५।११]
[सूत्रार्थ]
‘वि' उपसर्ग के उपपद में रहने पर 'क्षु श्रु' धातुओं से 'घञ्' प्रत्यय होता है।। ११८३।
[दु० वृ०]
वावुपपदे आभ्यां घञ् भवति । विभावः विश्रावः । वाविति किम् ? क्षवः, संश्रवः ।। ११८३ ।
[समीक्षा]
‘विक्षाव:, विश्रात्रः' शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'घञ् ' प्रत्यय का विधान किया है। पाणिनि का सूत्र है - "वाँ क्षुश्रुवः " ( अ० ३।३।२५)| अतः उभयत्र समानता ही है। [रूपसिद्धि]
घञ् सि । विश्रावः । वि श्रु - घञ् सि । 'वि’
T
-
T
१-२. विक्षावः । वि + क्षु उपसर्ग के उपपद में रहने पर 'टु क्षु शब्दे, श्रु श्रवणे' (२।१०,१ । २७८) धातुओं से 'घञ्' प्रत्यय, इज्वद्भाव, वृद्धि, 'आव्' आदेश तथा विभक्तिकार्य ।। ११९३ । ११८४. स्त्रश्च प्रथनेऽशब्दे [४।५।१२]
[सूत्रार्थ]
शब्दभिन्न के विषय में विस्तार अर्थ विवक्षित होने पर 'स्तृञ् आच्छादने' (८।१०) धातु से 'घञ्' प्रत्यय होता है । । ११८४ ।
[दु० वृ० ]
प्रथनं विस्तीर्णता। वावुपपदे स्तृणातेर्घञ् भवति प्रथनेऽभिधेये, तच्चेत् प्रथनं शब्दविषये न स्यात् । पटस्य विस्तारः । अशब्द इति किम् ? वाक्यस्य विस्तरः । प्रथन इति किम् ? तृणस्य विष्टरः ।। ११८४ |
[क० च० ]
स्त्रः । "वेः स्त्रो नाम्नि" (कात० परि० ष०१५ ) इत्यनेन षत्वं सञ्ज्ञायामिति तृणस्य विष्टर इति । । ११८४।
(समीक्षा)
'विस्तार:' शब्दरूप के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घञ्' प्रत्यय का विधान