________________
चतुर्थे कृदध्याये पञ्चमो घञादिपादः
४५९
[समीक्षा
'व्यावक्रोशी, व्यावभाषी' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में ‘णच्' प्रत्यय किया गया है। पाणिनि का सूत्र है-“कर्मव्यतिहारे णच् स्त्रियाम्' (अ०३।३।४३)। अतः प्रत्यय, अर्थ आदि की दृष्टि से उभयत्र समानता है।
[विशेष वचन] १. भावग्रहणं मन्दधियामाविर्भावार्थम् (दु० टी०)। २. यदकृतं तद् वैचित्र्यार्थमेव (दु० टी०)। ३. भावसम्बन्धोऽयं मन्दमतिसुखप्रतिपत्त्यर्थः (दु० टी०)। [रूपसिद्धि]
१-२. व्यावक्रोशी। वि + आ + अव + क्रुश् + णच् + ई + सि। व्यावभाषी। वि + आ + अव + भाष् + णच् + ई + सि। 'वि-आ-अव' उपसर्ग-पूर्वक 'क्रुश् - भाष्' धातुओं से ‘णच्' प्रत्यय, गुण-उपधादीर्घ, स्त्रीलिङ्ग में 'ई' प्रत्यय, अकारलोप तथा विभक्तिकार्य।।१२१२।
१२१३. स्वरवृदृगमिग्रहामल [४।५।४१] [सूत्रार्थ
स्वरान्त धातुओं से तथा 'वृ -दृ-गम्-ग्रह्' धातुओं से 'अल्' प्रत्यय होता है।।१२१३।
[दु० वृ०]
स्वरान्ताद् वृदृगमिग्रहिभ्यश्च अल् भवति। घोऽपवाद:। क्षयः, क्रयः, क्षवः, लवः। वृञ् वृङ् वा - वरः। दृङ् - दरः। गमः, ग्रहः। वृद्रोरेवेति नियमाद् अन्येभ्य ऋकारान्तेभ्यो घओव-कारः, हारः। दीर्घादलेव। कृ - करः। गृ - गरः। भोतिर्भयम् इत्यलेव, न युडादयोऽपीति। वशः, रणः इति रूढित्वादलेव।।१२१३।
[दु० टी०]
स्वर०। स्वरान्तत्वादल् सिद्ध एवेत्याह-वृद्रोरेवेत्यादि। वृद्रोरलेवेति न विपरीतनियमः, ‘वरणं वृतम् , दरणं दृतम्' इत्यभिधीयते। भीतिरित्यादि। नपुंसके भावादिष्वल विधीयते, तत्र क्तयुट्खलर्थेषु वासरूपविधिर्नास्तीत्युक्तमेव। वशिरणिभ्यामस्वरान्तत्वादल वक्तव्य इत्याह-वश इत्यादि। यदि वाऽव्युत्पन्नावेव शब्दावेतौ रूढाविति। 'ग्राहं गतास्तत्र च केचिदेवम्' इति भट्टिवचनाद् अहेर्घञ् सिद्धः। व्याकरणे तु न चिन्तित एव।।१२१३।
[वि०प०] __ स्वर ०। वृद्रोरेवेति। अन्यथा स्वरान्तत्वादल् सिद्ध इति भावः। अलेवेति न प्रकृतिनियमः, क्तयुटोरप्यभिधानात् - वरणं वृतम् , दरणं दृतमिति। भीतिरित्यादि। नपुंसके भयादिष्वभिधानादलेवेत्यर्थः। एवं वर्षमिति।।१२१३।