SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः ७१ [समीक्षा] 'नूतः, दिदिवान् , सिषिवान्' आदि शब्दरूपों के सिद्ध्यर्थ धातुगत ‘यकारवकार' के लोप का विधान दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है-“लोपो व्योर्वलि'' (अ० ६।१।६६) । अत: उभयत्र समानता ही है । [विशेष वचन १. वर्णाश्रयेऽपि प्रत्ययलोपलक्षणं क्वचित् (दु० वृ०) । २. दिदिवान् , सिषिवान् । भाषायामपि क्वन्सुः । परस्त्वाह - छान्दसोऽयं लोप: (दु० टी०)। ३. अस्याः परिभाषाया लक्ष्यानुरोधादनित्यत्वाभ्युपगम इत्यर्थः (दु० टी०) । ४. न्यायो हि स्थविरदण्डवत् क्वचिदाद्रियते क्वचिन्नाद्रियते (वं० भा०) । [रूपसिद्धि] १. नूतः । क्रूयी + क्त + सि । 'क्रूयी शब्दे' (१।४११) धातु से “निष्ठा" (४।३।९३) सूत्र द्वारा 'क्त' प्रत्यय, क् - अनुबन्ध का प्रयोगाभाव, “न डीश्वीदनुबन्धवेटामपतिनिष्कुषोः” (४।६।९०) से अनिट् , प्रकृत सूत्र से व्लोप तथा विभक्तिकार्य । २. नूतवान्। क्रूयी + क्तवन्तु + सि। 'क्रूयी शब्दे' (१।४११) धातु से "निष्ठा' (४।३।९३) सूत्र द्वारा क्तवन्तु प्रत्यय, वकारलोप, लिङ्गसंज्ञा, सि-प्रत्यय, नकार की उपधा को दीर्घ, तलोप तथा सि-लोप। ___३. दिदिवान्। दिव् + क्वन्सु + सि। “दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु' (३।१) धातु से "क्वन्सुकानौ परोक्षावच्च" (४।४।१) सूत्र द्वारा ‘क्वन्सु' प्रत्यय 'क्-उ' अनुबन्धों का प्रयोगाभाव, द्वित्व, अभ्यासकार्य, प्रकृत सूत्र से वकारलोप तथा विभक्तिकार्य। ___४. सिषिवान्। सिव् + क्वन्सु + सि। ‘षिवु तन्तुसन्ताने' (३।२) धातु से क्वन्सु प्रत्यय आदि कार्य पूर्ववत् ॥८९०। ८९१. निष्ठेटीनः [४।१।३६] [सूत्रार्थ] निष्ठासंज्ञक प्रत्यय तथा इडागम के परे रहते इन् प्रत्यय का लोप होता है।।८९१। [दु० वृ०] निष्ठायामिटि परे इनो लोपो भवति। हारितः, हारितवान्। लक्षितः, लक्षितवान। इटीति किम् ? संज्ञपितः पशुः। "इवन्तर्द्ध०" (३।७।३३) इत्यादिना सनि वेट - वेटामेकस्वरस्मृत्या संज्ञपित इडस्ति ते। पाचिते प्रागिनो लोप एकस्वरान्न चेट् पचेः।।८९१।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy