________________
६२५
चतुर्थे कृदध्याये षष्टः क्त्वादिपादः [वि०प०]
क्षुधिः। ‘वस निवासे' (१६१४) इत्यस्य ग्रहणम् आच्छादनार्थस्य सिद्धत्वाद् वचनं नियमार्थं नवत्विति न वाच्यम्, 'विधिनियमसम्भवे विधिरेव ज्यायान्' (का० परि०८४) इति। प्रकृतेः श्रुतश्चकारः इति न्यायाच्चकारेण लुभो विमोहने इत्यनुकृष्यते विशेषणत्वादिति बोध्यम्। टीकायां क्षोधित्वेति यन्मते गुणी व इत्यत्र क्षुधपाठो नास्ति, तन्मतमिदमिति।।१३७२।
[समीक्षा
'क्षुधित्वा, उषित्वा' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में इडागम किया गया है। पाणिनि का सूत्र हैं- “वसतिक्षुधोरिट” (अ०७।२।५ २)। अत: उभयत्र समानता ही है।
[विशेष वचन १. प्रतिषेधबाधकमिदम् (दु०७०)। [रूपसिद्धि
१- २. क्षुधित्वा। क्षुध्- इट्+क्त्वा+सि। उषित्वा। वस्+इट्+क्त्वा+सि। 'क्षुध्वस्' धातुओं से क्त्वा प्रत्यय, प्रकृत सूत्र से इडागम, सम्प्रसारण तथा विभक्तिकार्य।।१३७२।
१३७३. निष्ठायां च [४।६।८८] [सूत्रार्थ
निष्ठासज्ञक ‘क्त-क्तवन्तु' प्रत्ययों के परे रहते 'क्षुध्-वस्-लुभ्' धातुओं से इट् आगम होता है।।१३७३।
[दु० वृ०]
क्षुधिवसिभ्यां विमोहने लुभेश्च निष्ठायामिड् भवति। क्षुधित:, खंधितवान्। उषित:, उषितवान्। लुभित:, लुभितवान्। गाध्ये तु व्यावृत्त्या विभाषापि बाध्यते- लुब्धः, लुब्धवान्।।१३७३।
[दु० टी०]
निष्ठा०। इह चकार उक्तसमुच्चयार्थः इति पूर्वोक्तश्चकारो 'लुभो विमोहने' इत्यस्यानकर्षणार्थः। कथं प्रकृतेः श्रुतश्चकारः प्रकृतिमेवान्कर्षति, नन् तमिति गम्यते। नैवम्,लोके गोरो देवदत्तस्तमानयेत्युक्ते स आनीयमानः स्वविशेषणं जहाति तथात्रापीति। किञ्च श्रुतत्वात् सामान्यमश्रुतम्, अतो विशिष्टश्रुतस्यानुकर्षणमित्यर्थः। यद्यपि लु+ - गांध्ये तथाप्यनेकार्था हि धातव इति विमोहने वर्तते। विमोहनमाकुलीकरणम् । लुभिता: केशा:, विलुभितानि पदानीति। नन्वाकुलग्रहणमेव कथन कर्यात, विशिष्टे यथा स्यादिति आकुलमात्रे मा भूत्। तथाहि- 'दधद् विलुभितं वातैः केशवो बर्हिपिच्छकम्'। वेषुसहेत्यादिना विकल्पेट्त्वान्निष्ठायां नित्यमिटप्रतिषेधे प्राप्ते नित्यम् इड् विधीयते।।१३७३।