SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ ६२६ कातन्त्रव्याकरणम् वि०प०] निष्टा। गाध्ये वित्यादि! वषुसहेत्यादिना विकल्प प्राप्ते इत्यर्थः। ननु चानेन केदलात् "न डीश्वी०'' (४।६।९०) इत्यादिना निष्ठायामिटप्रतिषेधे प्राप्ते 'लुभो विमोहन' इत्यनेन व्यावृन्या विभावापि वाध्यते? सत्यम्, एवं युज्यते। विमोहनस्य व्यावन्या 'लुब्ध:. लुब्धवान्' इतीड् न भवति। विकल्पस्तर्हि कथन स्यादित्याह'वभाषापाति। न डीवीन्यादिवचनेन विभाषापि बाध्यते इति भावः।।१३७३। समीक्षा) अधितः, उपितवान् इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्र तथा पाणिनीय दोनों ही व्याकरणों में इडागम का विधान किया है। पाणिनि के दो सूत्र हैं"तनिषधोरिट , लभो विमोहन" (अ०७।२।५२,५४)। अन्तर यह हैकातन्त्रकार ने क्त्वा तथा निष्ठाप्रत्यय में इडागमार्थ पृथक् सूत्र बनाये हैं, जबकि पागनि ने तदर्थ दोनों प्रत्ययों का समावेश एक ही सम्बद्ध सूत्र में किया है. इस प्रकार प्राय: उभयत्र समानता ही है। रूपसिद्धि १-६. क्षुधितः, क्षुधितवान्। क्षुध्-इट-क्त, स्तवन्तु+सि। उषितः, उषितवान्। वस. डट क्त, कावन्तु-सि। लुभितः, लुभितवान्। लुभ+इट्+क्त, क्तवन्तु-सि। अध्' इत्यादि धातुओं से 'क्त-क्तवन्तु' प्रत्यय, प्रकृत सूत्र से इडागम, वकार को सम्प्रमाण तथा विभकिकार्य। १३७३। १३७४. पूक्लिशोर्वा [४।६।८९] सूत्रार्थ निष्ठामञ्जक, 'क-नवन्तु' प्रत्ययों के परे रहतं 'पू-क्लिश' धातुओं से वैकल्पिक इडागम होता है।।१३७४। दु० टी० पृ०। पृ-इति पृङपूजा सामान्येन ग्रहणम्। एतयोः "न ,युवर्णवृतां कानुबन्धे" :::१९) इताटप्रतिषधे प्राप्ने पक्षे इड् विधीयते। क्लिशेर्निरनुबन्धस्य 'नन्या प्राप्जे रुदनबन्धस्य वेदत्वान्त्रिष्टायां नित्ये प्राप्ते विभाषेयम्। केचिद अत्र पङ ति दानवन् पन्ति। तदापि "शीपघृषि०" (४।१।१५) इत्यादिना चेकीपितलुगन्नस्य गोपवित . पायचितवान्' नित्यमिट सिद्धो भाषायामपि।। १३७४। वि०प० पू०। ' मा ग्रहणम अविशेषनिर्देशात्। तथा क्लिशेरपि। न ह्यत्र 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि० ४८, इत्यादृतम्। तत्र पुवः क्लिशेश्च "उदनुबन्धपूक्लिशां क्त्वि" (४।६।८४) इति वेट्त्वाद् ऊदनुबन्धस्य क्लिशे:
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy