________________
चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः
६२७ स्वरतिसूतीत्यादिना वेट्त्वान्निष्ठायां नित्ये प्रतिषेधे प्राप्ते विकल्प इष्यते। ननु यदि पूजोऽपीह ग्रहणं तदा इटि कृते निष्ठायां पुवितः, पुवितवानिति अनिष्टरूपं स्यात् "शीपघृषि०" (४।१।१५) इत्यादिगुणसूत्रेऽस्य ग्रहणात्? सत्यम्। तत्रोक्तम्, उत्तरत्र वावचनानित्यमिहेति पूजो गुणो न स्याद् विकल्प एव कृतः स्याद् अर्थस्याभेदात्। न चासौ युज्यते तविरुद्धस्य नित्यस्योत्तरत्र वावचनेन समर्थितत्वादिति पूञोऽपि गुणः स्यादेव। तत्र ङकारः सुखार्थः यथा पूङ इति। वयन्तु पश्याम:- सूत्रे इह ङानुबन्ध एव पाठः। पूजस्तु पूत इत्येव भवति।।१३७४।
[क० त०]
पू०। असाविति विकल्प इत्यर्थः। क्लिशेर्निरनुबन्धस्य क्लिश ऊदनुबन्धम्य नित्य इट प्राप्त इत्यादि ऊनुबन्धपूक्लिशामित्यत्र यन्मते क्लिशग्रहणं नास्ति तन्मतमित्यर्थः। क्लिशेर्निरनुबन्धस्य विकल्पेट्त्वादिति कुत्रचित् पाठस्तदा सङ्गच्छते एव नित्यमिट सिद्ध इति चेक्रीयितलुगन्तस्य वेट्त्वभावादिडागम इत्यनेन नित्यमिट सिद्ध इत्यर्थः।।१३७४।
[समीक्षा
'पवित:, क्लिशितवान्' इत्यादि शब्दों के सिद्धयर्थ वैकल्पिक इडागम का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि के दो सूत्र हैं- “क्लिश: तवानिष्ठयोः, पूङश्च" (अ०७।२।५०,५१)। इस प्रकार उभयत्र प्रायः समानता
[विशेष वचन] १. चेक्रीयितलुगन्तस्य नित्यमिट सिद्धो भाषायामपि (दु०टी०)। २. तत्र डकारः सुखार्थः (वि०प०)। [रूपसिद्धि]
१-४. पवितः, पूतः। पू+इट्+क्त+सि। पवितवान्, पूतवान्। पू+इट्+क्तवन्तु+ सि। क्लिशितः, क्लिष्टः। क्लिश्+इट्+क्त-सि। क्लिशितवान्, क्लिष्टवान्। क्लिशइट्+क्तवन्तु+ सि। 'पू-क्लिश्' धातुओं से 'क्त-क्तवन्तु' प्रत्यय, प्रकृत सूत्र से वैकल्पिक इडागम तथा विभक्तिकार्य। इडागम के अभाव में 'पूतः' इत्यादि शब्दरूप सिद्ध होते हैं।। १३७४। १३७५. न डीश्वीदनुबन्धवेटामपतिनिष्कुषोः [४।६।९०]
[सूत्रार्थ
निष्ठासंज्ञक 'क्त-क्तवन्तु' प्रत्ययों के परे रहते डी-श्वि-ईदनुबन्ध तथा वैकल्पिक इडागम वाली धातुओं से इडागम नहीं होता है पत् तथा निष्कुष् धातुओं को छोड़कर।। १३७५।