SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ भूमिका ३४. अभिन्नबुद्ध्यर्थम्-१ १. तद्ग्रहणमभित्रबुद्ध्यर्थम् (पृ० ९८)। ३५. अवधारणार्थम्-१ १. अनेन सामान्येनैव सिद्धे शीफूङित्यादिवचनमवधारणार्थं भविष्यति ___(पृ० २५)। ३६. अवादेशार्थम्-१ १. अवादेशार्थमिदं वचनमिति (पृ० ६३)। ३७. अविसंवादार्थम्-१ १. तदाद्यादिग्रहणमविसंवादार्थम् (पृ० २५३)। ३८. असन्देहार्थः-१ १. जृष इति सिद्धे तिग्निर्देशः पाठसुखार्थोऽसन्देहार्थश्च भवतीति (पृ०३३७)। ३९. इज्वद्भावार्थः-२ १. णकार इज्वभावार्थः (पृ० १९२, ३६७)। २. आनुबन्ध इज्वभावार्थ: (पृ० ४२३)। ४०. इष्णुज्बाधनार्थः-८ १. अनेकस्वरत्वात् सिद्धे विनाशेः पाठो “भ्राज्यलंकृञ०' इत्यादिना इष्णुज् बाधनार्थः (पृ० ३७५)। ४१. उच्चारणार्थ:-१४ १. अथोच्चारणार्थ इति कथमुक्तम् (पृ० ६)। २. म इत्यकार उच्चारणार्थ: (पृ० ४८)। ३. वेरितीकार उच्चारणार्थः, वकारमात्रस्य लोपः (पृ० ६८)। ४. इकार उच्चारणार्थः (पृ० १३७)। ५. लकार उच्चारणार्थः (पृ० १३८)। ६-१४. पृ० १८०, २८९, २९४, ३३७, ३४३, ३६७, ३९४, ३९८, ४०३ ४२. उत्तरार्थम्-१० १. उत्तरार्थं क्त्वाग्रहणमवश्यं कर्तव्यम् (पृ० २७)। २. योगविभाग उत्तरार्थ: (पृ० ९६)। ३. पृथग्योग उत्तरार्थ इति हेमकरः (पृ०. ११२)। ४-१०. पृ० १७८, १७९, २६७, ४२७, ४३०, ६२२, ६२३ ४३. एकबुद्ध्यर्थम्-१ १. तद्ग्रहणमभिन्नबुद्ध्यर्थम्।........कृदाख्यातयोरेकबुद्ध्यर्थम् (पृ० ९८)।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy