________________
भूमिका ३४. अभिन्नबुद्ध्यर्थम्-१
१. तद्ग्रहणमभित्रबुद्ध्यर्थम् (पृ० ९८)। ३५. अवधारणार्थम्-१
१. अनेन सामान्येनैव सिद्धे शीफूङित्यादिवचनमवधारणार्थं भविष्यति ___(पृ० २५)। ३६. अवादेशार्थम्-१
१. अवादेशार्थमिदं वचनमिति (पृ० ६३)। ३७. अविसंवादार्थम्-१
१. तदाद्यादिग्रहणमविसंवादार्थम् (पृ० २५३)। ३८. असन्देहार्थः-१ १. जृष इति सिद्धे तिग्निर्देशः पाठसुखार्थोऽसन्देहार्थश्च भवतीति
(पृ०३३७)। ३९. इज्वद्भावार्थः-२
१. णकार इज्वभावार्थः (पृ० १९२, ३६७)।
२. आनुबन्ध इज्वभावार्थ: (पृ० ४२३)। ४०. इष्णुज्बाधनार्थः-८ १. अनेकस्वरत्वात् सिद्धे विनाशेः पाठो “भ्राज्यलंकृञ०' इत्यादिना इष्णुज्
बाधनार्थः (पृ० ३७५)। ४१. उच्चारणार्थ:-१४
१. अथोच्चारणार्थ इति कथमुक्तम् (पृ० ६)। २. म इत्यकार उच्चारणार्थ: (पृ० ४८)। ३. वेरितीकार उच्चारणार्थः, वकारमात्रस्य लोपः (पृ० ६८)। ४. इकार उच्चारणार्थः (पृ० १३७)। ५. लकार उच्चारणार्थः (पृ० १३८)। ६-१४. पृ० १८०, २८९, २९४, ३३७, ३४३, ३६७, ३९४, ३९८,
४०३ ४२. उत्तरार्थम्-१०
१. उत्तरार्थं क्त्वाग्रहणमवश्यं कर्तव्यम् (पृ० २७)। २. योगविभाग उत्तरार्थ: (पृ० ९६)। ३. पृथग्योग उत्तरार्थ इति हेमकरः (पृ०. ११२)।
४-१०. पृ० १७८, १७९, २६७, ४२७, ४३०, ६२२, ६२३ ४३. एकबुद्ध्यर्थम्-१
१. तद्ग्रहणमभिन्नबुद्ध्यर्थम्।........कृदाख्यातयोरेकबुद्ध्यर्थम् (पृ० ९८)।