________________
१४
कातन्त्रव्याकरणम् ३. तेनायमर्थ:- नामिनोऽमागमो भवति स च प्रत्ययवदिति (पृ० ४६)। ४-२५. पृ० ६०, ६१, ६६, ८८, ८९, १०९, १४४, २२७, २८४,
३०७, ३०८, ३१०, ३१२, ३२२, ३५२, ३७०, ३७८, ४१६,
४२६, ५११, ६०९, ६११ (अयमत्र सङ्कलितार्थः), ६३७. २५. अयमाशयः-४ १. अयमाशयः- सेनानीयवलूशब्दौ शब्दान्तरनिरपेक्षौ पुंस्येव वर्तेते
(पृ०६१)। २. अयमाशयः- दा-इत्युक्ते द्वयमुपस्थितं सञ्ज्ञा रूपं च (पृ० १२९)।
३-४. पृ० १६८, २५०. २६. अस्यार्थः-९
१. अस्यार्थ:- गवि जले यः स्वपिति शेते तस्मै नमः (पृ० ४६)। २. अस्यार्थ:- वनो नकारस्य रेफो भवति चकाराद् ईश्च (पृ. १२१)।
३-९. पृ० २२७, २७७, २९०, ३२२, ४७८, ४९७, ६३७. २७. वस्तुत:-२२
१. वस्तुतस्तु पूर्वसूत्रेऽसम्भवात् सेटो नानुवृत्तिः (पृ० ३०)। २. वस्तुस्तु अन्तरङ्गत्वाद् यलोपो भवतु (पृ० ७०)। ३-२२. पृ० ८५, ८६, ८९, १६९, १७६, १७९, २०६, २३१,
२३५, २४०, २८६, ३०४, ३२३, ४१६, ४२६, ५०७, ५१२,
५२३, ५४१, ५४२. २८. अगुणार्थः-३
१. ककारोऽगुणार्थस्तेन सम्प्रसारणम् (पृ० २२०)।
२-३. पृ० ३५४, ३९४. २९. अण्बाधनार्थम्-१
१. अलन्तादस्त्यर्थे इना सिद्धे कुत्सायामणबाधनार्थं वचनमिदम् (पृ० ३२९)। ३०. अधिकाराविच्छेदार्थम्-१
१. यत् पुनरुक्तम् अगुणे पञ्चमे चेति, तदधिकाराविच्छेदार्थमेव (पृ० १०९)। ३१. अनित्यार्थम्-१
१. प्रक्षीणमिदं छात्रस्य। दीर्घ इति सज्ञापूर्वकत्वादनित्यार्थम् (पृ० ८१)। ३२. अन्त्यस्वरादिलोपार्थः-१
१. डकारोऽन्त्यस्वरादिलोपार्थः (पृ० २११)। ३३. अपूर्वकालार्थम्-१ १. तथाहि य एवापमयते स एव याचते इत्येककर्तृकताऽस्तीत्याह
अपूर्वकालार्थमिति (पृ० ५२४)।