SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ १४ कातन्त्रव्याकरणम् ३. तेनायमर्थ:- नामिनोऽमागमो भवति स च प्रत्ययवदिति (पृ० ४६)। ४-२५. पृ० ६०, ६१, ६६, ८८, ८९, १०९, १४४, २२७, २८४, ३०७, ३०८, ३१०, ३१२, ३२२, ३५२, ३७०, ३७८, ४१६, ४२६, ५११, ६०९, ६११ (अयमत्र सङ्कलितार्थः), ६३७. २५. अयमाशयः-४ १. अयमाशयः- सेनानीयवलूशब्दौ शब्दान्तरनिरपेक्षौ पुंस्येव वर्तेते (पृ०६१)। २. अयमाशयः- दा-इत्युक्ते द्वयमुपस्थितं सञ्ज्ञा रूपं च (पृ० १२९)। ३-४. पृ० १६८, २५०. २६. अस्यार्थः-९ १. अस्यार्थ:- गवि जले यः स्वपिति शेते तस्मै नमः (पृ० ४६)। २. अस्यार्थ:- वनो नकारस्य रेफो भवति चकाराद् ईश्च (पृ. १२१)। ३-९. पृ० २२७, २७७, २९०, ३२२, ४७८, ४९७, ६३७. २७. वस्तुत:-२२ १. वस्तुतस्तु पूर्वसूत्रेऽसम्भवात् सेटो नानुवृत्तिः (पृ० ३०)। २. वस्तुस्तु अन्तरङ्गत्वाद् यलोपो भवतु (पृ० ७०)। ३-२२. पृ० ८५, ८६, ८९, १६९, १७६, १७९, २०६, २३१, २३५, २४०, २८६, ३०४, ३२३, ४१६, ४२६, ५०७, ५१२, ५२३, ५४१, ५४२. २८. अगुणार्थः-३ १. ककारोऽगुणार्थस्तेन सम्प्रसारणम् (पृ० २२०)। २-३. पृ० ३५४, ३९४. २९. अण्बाधनार्थम्-१ १. अलन्तादस्त्यर्थे इना सिद्धे कुत्सायामणबाधनार्थं वचनमिदम् (पृ० ३२९)। ३०. अधिकाराविच्छेदार्थम्-१ १. यत् पुनरुक्तम् अगुणे पञ्चमे चेति, तदधिकाराविच्छेदार्थमेव (पृ० १०९)। ३१. अनित्यार्थम्-१ १. प्रक्षीणमिदं छात्रस्य। दीर्घ इति सज्ञापूर्वकत्वादनित्यार्थम् (पृ० ८१)। ३२. अन्त्यस्वरादिलोपार्थः-१ १. डकारोऽन्त्यस्वरादिलोपार्थः (पृ० २११)। ३३. अपूर्वकालार्थम्-१ १. तथाहि य एवापमयते स एव याचते इत्येककर्तृकताऽस्तीत्याह अपूर्वकालार्थमिति (पृ० ५२४)।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy