________________
भूमिका
१३
२. प्रतिषेधेऽलंखल्वोरिति न कृतम्, प्रतिषेधे वर्तमानयोरिति । विचित्रा हि सूत्रस्य कृतिरिति भाव: ( पृ० ५२२) ।
१९. विवक्षावशात् - १५
१. विवक्षावशादेक एवार्थः कर्ता कर्म च वर्तते ( पृ० ४१ ) |
२. सामान्येन द्वन्द्वे कृते पश्चात् प्रकरणबलात् स्त्रीत्वविवक्षा समुदायस्य ( पृ० ४२)। ३. हेत्वानुलोम्ययोरविवक्षा स्थितैव ( पृ० २५१) |
४. तदाद्यादिषु सर्वदा हेत्वादिविवक्षा गरीयसीति सूत्रम् ( पृ० २५३) ।
५-८. पृ० २६९, ३७२, ४०७, ४०८.
९. विवक्षातो हि कारकाणि भवन्ति ( पृ० ४२८ ) ।
१०-१३. पृ० ४२८, ४७६, ५७४, ५९१.
१४. व्यादानस्य लौकिकी पूर्वकालविवक्षाऽस्तीति न दुष्यति ( पृ० १५. यन्मते लौकिकी पूर्वकालविवक्षाऽत्रापि विद्यते तन्मतमाह ( पृ० २०. विशेषणविशेष्यभावस्य - १
५२८ ) ।
५५६)।
१. न तु पूर्ववर्तिना क्त्वान्तेनेति विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वात् ( पृ० ५९० ) ।
२१. शिष्टप्रयुक्तत्वात्-३
१. शिष्टप्रयुक्ता हि दृश्यन्ते 'क्षेष्णवे स्वर्गाय' इत्यादय: (पृ० ३६५)। २. 'त्वया ज्ञातः, मया ज्ञातः सुरैः पूजित:' इति शिष्टप्रयोगाश्च दृश्यन्ते ( पृ० ४०८ ) !
३. तथापि काष्ठानां तृणानां च संघ इति न प्रयुज्यते शिष्टैः ( पृ० ४५५ ) | २२. सूत्रकार भाषितप्रलापात् - १
१. अस्मन्मते ‘परमरैमन्यः' इति विरोधाद् इत्युक्तम् इत्यस्माकं पर्यनुयोगः सूत्रकारभाषितप्रलापात् ( पृ० ४३ )।
२३. अयमभिप्रायः - ११
१. अस्यापि स्वाङ्गत्वादित्यभिप्राय: ( पृ० ८४)|
२. अयमभिप्रायः - साधनस्य साध्यापेक्षत्वात् साध्यसाधनसम्बन्धे तव्यादयो भविष्यन्ति ( पृ० १४४)।
३ - ११. पृ० १५१, २१२, २३५, २३६, ४११, ५३३, ५३५, ६११.
२४. अयमर्थः - २५
२.
१. अयमर्थः ञ्णानुबन्धस्येचि कृतं कार्यमतिदिश्यते ( पृ० तेनायमर्थ:- न विद्यते नकारः प्रध्वस्तो येषां नोपवर्जिता इत्यर्थः ( पृ० १४ ) |
५०,
११ ) | तेऽनो धातवो