SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ भूमिका १३ २. प्रतिषेधेऽलंखल्वोरिति न कृतम्, प्रतिषेधे वर्तमानयोरिति । विचित्रा हि सूत्रस्य कृतिरिति भाव: ( पृ० ५२२) । १९. विवक्षावशात् - १५ १. विवक्षावशादेक एवार्थः कर्ता कर्म च वर्तते ( पृ० ४१ ) | २. सामान्येन द्वन्द्वे कृते पश्चात् प्रकरणबलात् स्त्रीत्वविवक्षा समुदायस्य ( पृ० ४२)। ३. हेत्वानुलोम्ययोरविवक्षा स्थितैव ( पृ० २५१) | ४. तदाद्यादिषु सर्वदा हेत्वादिविवक्षा गरीयसीति सूत्रम् ( पृ० २५३) । ५-८. पृ० २६९, ३७२, ४०७, ४०८. ९. विवक्षातो हि कारकाणि भवन्ति ( पृ० ४२८ ) । १०-१३. पृ० ४२८, ४७६, ५७४, ५९१. १४. व्यादानस्य लौकिकी पूर्वकालविवक्षाऽस्तीति न दुष्यति ( पृ० १५. यन्मते लौकिकी पूर्वकालविवक्षाऽत्रापि विद्यते तन्मतमाह ( पृ० २०. विशेषणविशेष्यभावस्य - १ ५२८ ) । ५५६)। १. न तु पूर्ववर्तिना क्त्वान्तेनेति विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वात् ( पृ० ५९० ) । २१. शिष्टप्रयुक्तत्वात्-३ १. शिष्टप्रयुक्ता हि दृश्यन्ते 'क्षेष्णवे स्वर्गाय' इत्यादय: (पृ० ३६५)। २. 'त्वया ज्ञातः, मया ज्ञातः सुरैः पूजित:' इति शिष्टप्रयोगाश्च दृश्यन्ते ( पृ० ४०८ ) ! ३. तथापि काष्ठानां तृणानां च संघ इति न प्रयुज्यते शिष्टैः ( पृ० ४५५ ) | २२. सूत्रकार भाषितप्रलापात् - १ १. अस्मन्मते ‘परमरैमन्यः' इति विरोधाद् इत्युक्तम् इत्यस्माकं पर्यनुयोगः सूत्रकारभाषितप्रलापात् ( पृ० ४३ )। २३. अयमभिप्रायः - ११ १. अस्यापि स्वाङ्गत्वादित्यभिप्राय: ( पृ० ८४)| २. अयमभिप्रायः - साधनस्य साध्यापेक्षत्वात् साध्यसाधनसम्बन्धे तव्यादयो भविष्यन्ति ( पृ० १४४)। ३ - ११. पृ० १५१, २१२, २३५, २३६, ४११, ५३३, ५३५, ६११. २४. अयमर्थः - २५ २. १. अयमर्थः ञ्णानुबन्धस्येचि कृतं कार्यमतिदिश्यते ( पृ० तेनायमर्थ:- न विद्यते नकारः प्रध्वस्तो येषां नोपवर्जिता इत्यर्थः ( पृ० १४ ) | ५०, ११ ) | तेऽनो धातवो
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy