________________
१२
कातन्त्रव्याकरणम् ५. न खलु भाषाया त्यत्कर: इति प्रयोगो दृश्यते (पृ० २५३)। ६. शृणोत्यादय एवामी भाषायां रूढाः (पृ० १३८)।
७-१३. पृ० ३४१, ३९१, ३९८. ४०१, ४४६, ४५४, ६२६. १४. रूढिवशात्-२६
१. कृति णकारानुबन्धे यत् कार्यमुतं तद्धिते तत् कथमित्याह- रूढित:
सिद्धिरिति (प० ८)। २. रूढिवशात् सूत्रकारादय इव वस्तुविशेषा अभिधीयन्ते (पृ० ४९) ३. भगं दारयतीति भगन्दरो रोगो रूढित एव (पृ० ५८)। ४. स्वाङ्गशब्दस्य रूढत्वादुत्तरकालेऽन्य एवार्थः प्रतीयते (पृ० ८५)। ५-२४. पृ० १०७, १०८, १३५, १६४, १९७, १९८, २३७, २५३,
२८३, २८९, ३०३, ३८५, ३९८, ४०५, ४१०, ४११. ४३२,
४३८, ४५९, ४७६. २५. रूढिशब्देष्वपि कश्चित् क्रियाकारकसम्बन्धो दृश्यते (पृ० ५९०)। २६. रूढित्वात् तत्र व्यवस्थितवाधिकाराद् वा अजेवाभावो न भवति
(पृ०५९४)। १५. लोके-१० १. यथा लोके धनुश्चक्रं चानयेति धनुःसानिध्यात् प्रहरणे चक्रे प्रत्यय:
(पृ० ४४)। २. लोके धूर्तशब्दस्य विशिष्टाभिधेयतया रूढित्वात् (पृ० १०९)। ३. न च कारकुम्भ इति प्रवाही शब्दो लोके प्रयुज्यते (पृ० १५१)। ४. साधु कुर्वाण एव लोके शिल्पीत्युच्यते (पृ० २२४)।
५-१०. पृ० २८८, २९१, २९२, ३०५, ६२५, ६५५. १६. लोकोपचारात् -७
१. मित्रहूरिति लक्ष्यस्य लोकप्रसिद्धस्यासिद्धिप्रसङ्गात् (पृ० १००)। २-४. पृ० २९९, ४११, ५२५ ५. ननु लोकोपचारादेव विभक्तित्वं स्यात् (पृ० ३३८)।
६-७. पृ० ५४९, ५६४. १७. लौकिकसंज्ञा-१
१. तत्र लक्ष्यदृष्ट्या व्याप्तिन्यायाल्लौकिकसज्ञाया अपि ग्रहणम् (पृ०५६६)। १८. विचित्रा सूत्रस्य कृतिः-२ १. वनतिप्रतिषिद्धेट्तनोत्यादीनामित्यपि न कृतम्, विचित्रा हि सूत्रस्य
कृतिरिति (पृ० ११०)।