________________
भूमिका ६. अव्युत्पन्ना उणादयः-१
१. उणादय इति। इहाव्युत्पन्ना वेति दर्शनम्, मतान्तरेण सूत्रमिति भाव:
__ (पृ० ४११)। ७. असाम्प्रदायिकत्वात्-१
१. एतत् सकलं समालोच्य लोप एव स्यादिति ब्रूते, तन्नाजीगणत्,
असाम्प्रदायिकत्वात् (पृ० १२२)। ८. उक्तार्थानामप्रयोगः-२ १. ननु यद्येते दोषाः सन्ति तदा कथमन्यथैवमित्यादिवचनम् उक्तार्थानामप्रयोग
इत्यस्य ज्ञापकम्? (पृ० ५५३)। २. उक्तानार्थानाप्रयोगोऽनुक्तानामप्रयोग इति यथायोगं द्वितीया तृतीया च
__दर्शिता (पृ० ५७६)। ९. ऋषिप्रमाणात-१
१. तर्हि 'चन्द्रसूर्यग्रहे चैव शृतमन्नं विवर्जयेत्' इति कथं भविष्यति? सत्यम्,
___ऋषिप्रमाणात् (पृ० ८९)। १०. गुरुलाघवचिन्ता-१
१. यद् वा न च सन्देहे 'गुरुलाघवचिन्ता युक्तिमती (पृ० २२९, ३५०)। ११. छान्दसानामनादरात्-१ १. न चैतच्छन्दोविषयतया चरितार्थमिति शक्यते वक्तुम्, छान्दसानां
शब्दानामिहानादरादिति (पृ० ३४१)। १२. प्रतिपत्तिर्गरीयसी-८
१. इन्व्यवधाने भविष्यति? सत्यम्, प्रतिपत्तिरियं गरीयसी (पृ० ३९-४१)। २. अनर्थकस्यापि ग्रहणं स्यादेव, किन्तु प्रतिपत्तिरियं गरीयसी (पृ० ८२)। ३. किमनेन? सत्यम्, प्रतिपत्तिरियं गरीयसीति। ४-७. पृ० ४३३, ४९०, ५७६, ५८२ ८. तथा च सति प्रतिपत्तिलाघवं शब्दलाघवं च भवति (पृ० ४५)। भाषायाम्-१३ १. भाषायां लुगन्तचेक्रीयितानादरात् (पृ० ८)। २. दिदिवान्, सिषिवान्। भाषायामपि क्वन्सुः (पृ० ७०)। ३. केचिच्चेक्रीयितलुगन्तं भाषायामपि मत्वा 'शंशान्तः, तंतान्त:, दंदान्त:' __इति क्तादावुदाहरन्ति (पृ० १०२)। ४. वृत्तिकारस्याभिप्रायेण भाषायामप्यविशेषेण प्रयोगोऽस्ति न भाष्यकारस्य
(पृ० १२३)।