________________
कातन्त्रव्याकरणम् ज्ञापनार्थं नियमार्थं बाधकबाधनार्थं मङ्गलार्थं मन्दधियां सुखार्थं लक्ष्यानुरोधार्थं स्पष्टार्थं वा सूत्रकारेण वृत्तिकारादिभिश्च संगृहीतमिति स्वकीयसम्मत्या तत् प्रमाणीकृतम्। अत्र तत्तवैशिष्ट्यबोधकानि मूलवचनानि पृष्ठसन्दर्भपुरस्सरमुपस्थाप्यन्त। तद् यथा१. अतन्त्रम-१
प्रत्येकं लुप्तप्रथमैकवचनम्, तच्चातन्त्रम् (पृ० ६१३)। २. अनभिधानात्-५
१. 'षण दाने' न ‘षण सम्भक्तो' इति, अनभिधानात् (पृ० १२६)। २. 'रामो जामदग्न्यः' इत्यादिवत् समासस्यानभिधानात् (पृ० २०४)। ३. 'दाप् लवने' एवेति, न 'दैप शोधने' इत्यस्यानभिधानात् (पृ० ४०४)। ४. इहाग्रादीनां णमन्तेनोपपदसमासो नास्ति, अनभिधानात् (पृ० ५३२)।
५. भृत्ये तु कदाचिदपि नियोग्य इति न स्याद् अनभिधानात् (पृ० ५९८)। ३. अनेकार्थत्वाद् धातूनाम्-३
१. अपमृषितमिति। अपक्लिष्टमित्यर्थः, अनेकार्थत्वाद् धातूनाम् (पृ० ३६)। २. 'अनेकार्था हि धातवः' इति घटेरपि हन्त्यर्थः (पृ० २७७)।
३. अनेकार्थत्वाद् धातूनाम् (पृ० ६१६)। ४. अन्वर्थबलात्-१
१. उप समीपे धातो: समीपे सृज्यते इत्यन्वर्थबलात् (पृ० १५२)। ५. अभिधानात्-२७
१. अभिधानलक्षणा हि कृत्तद्धितसमासाः (पृ० १, २, १५३, ६१६)। २. अभिधानव्यवस्था लघीयसी (पृ० १)। ३. अभिधानाद् आपूर्वश्चमिरिति (पृ० १०)। ४. एकदेशस्येत्यपेक्षायामपि भिन्नाधिकरणो बहुव्रीहिरभिधानात् (पृ० १३)। ५. तदिदमभिधानादधिकृतस्य वाशब्दस्य बहुलार्थत्वात् सिद्धमिति (पृ० ८५)। ६. अस्वरपरत्वाद् इह द्विर्भावो न स्यात्? सत्यम्, अभिधानात् (पृ० १०५ )। ७. अभिधानाद् भाषायामपि दृश्यते (पृ० ११०)। ८. अभिधानादिति वररुचिः (पृ० १९४)। ९. दीङ: प्रागात्वे सति आतो णो भवति, अभिधानात् (पृ० २११)। १०. कुत इत्याह- अभिधानादिति (पृ० २२०)। ११. एतदभिधानात् प्रतिपत्तव्यमित्यर्थः (पृ० २२६) १२-२७. पृ० २३९, २५१, २७१, ३०५, ३३०, ३४४, ३६७, ३७७,
४०५, ४२९, ४६८, ४७८, ५१३, ५९२, ६००, ६३३।