SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ १६ ४४. कत्वगत्वार्थः- २ १. घिणिनिति घकारः कत्वगत्वार्थः ( पृ० ३६७)। २. घानुबन्धः (घञि ) चजो: कगाविति कत्वगत्वार्थः (पृ० ४२३)। ४५. कर्तृप्रतिपत्त्यर्थम् - १ १. संयोगग्रहणं फलवत्कर्तृप्रतिपत्त्यर्थम् (पृ० ३५८)। ४६. क्रियासिद्ध्यर्थम् - १ १. कर्ता हि क्रियासिद्ध्यर्थं साक्षात् करणमपेक्षते ( पृ० २७६ ) । ४७. गुणप्रतिषेधार्थः - १ १. ककारो गुणप्रतिषेधार्थ: ( पृ० ३६६ ) | कातन्त्रव्याकरणम् ४८. चेक्रीयितलुङ्निवृत्त्यर्थः - १ १. येषां तनोतेरिति सूत्रमस्ति तेषां निर्देशार्थ एव न चेक्रीयितलुङ्निवृत्त्यर्थः ( पृ० १२४) । ४९. ज्ञापनार्थम् ८ १. आत्मनेग्रहणं गुणबाधिका वृद्धिरिति ज्ञापनार्थमित्युक्तम् (पृ॰ ५)। २. अथ सोपपदविधिना निरुपपदविधयो बाध्यन्ते इति ज्ञापनार्थम् ( पृ० ४२ )। ३-८. पृ० ४१, २१३, ३७३, ३८१, ४१५, ६२०. ५०. टबाधनार्थम् - १ १. अण्ग्रहणं हेत्वादिष्वपि टबाधनार्थम् (पृ० २६९)। ५१. तकारागमार्थः - १ १. पकारोऽपि (क्वरपि) तकारागमार्थः ( पृ० ३९४)। ५२. तृजादिनिवृत्त्यर्थम् - १ १. वण्ग्रहणं तृजादिनिवृत्त्यर्थम् ( पृ० ४१४)। ५३. नत्वार्थः-- १ १. ( पृ० ६२७) । ५४. नदाद्यर्थम् - ५ १. षकारो नदाद्यर्थः ( पृ० २२० ) | २५. पृ० २४०, २७९, ३८२, ४०३. ५५. निःसन्देहार्थम् - २ १२. पृ० १७३, ५४२. ५६. नित्यार्थम् - १ १. पृ० ६२३. 1
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy