________________
१६
४४. कत्वगत्वार्थः- २
१. घिणिनिति घकारः कत्वगत्वार्थः ( पृ० ३६७)।
२. घानुबन्धः (घञि ) चजो: कगाविति कत्वगत्वार्थः (पृ० ४२३)। ४५. कर्तृप्रतिपत्त्यर्थम् - १
१. संयोगग्रहणं फलवत्कर्तृप्रतिपत्त्यर्थम् (पृ० ३५८)।
४६. क्रियासिद्ध्यर्थम् - १
१. कर्ता हि क्रियासिद्ध्यर्थं साक्षात् करणमपेक्षते ( पृ० २७६ ) । ४७. गुणप्रतिषेधार्थः - १
१. ककारो गुणप्रतिषेधार्थ: ( पृ० ३६६ ) |
कातन्त्रव्याकरणम्
४८. चेक्रीयितलुङ्निवृत्त्यर्थः - १
१. येषां तनोतेरिति सूत्रमस्ति तेषां निर्देशार्थ एव न चेक्रीयितलुङ्निवृत्त्यर्थः ( पृ० १२४) ।
४९. ज्ञापनार्थम् ८
१. आत्मनेग्रहणं गुणबाधिका वृद्धिरिति ज्ञापनार्थमित्युक्तम् (पृ॰ ५)। २. अथ सोपपदविधिना निरुपपदविधयो बाध्यन्ते इति ज्ञापनार्थम् ( पृ० ४२ )। ३-८. पृ० ४१, २१३, ३७३, ३८१, ४१५, ६२०. ५०. टबाधनार्थम् - १
१. अण्ग्रहणं हेत्वादिष्वपि टबाधनार्थम् (पृ० २६९)। ५१. तकारागमार्थः - १
१. पकारोऽपि (क्वरपि) तकारागमार्थः ( पृ० ३९४)। ५२. तृजादिनिवृत्त्यर्थम् - १
१. वण्ग्रहणं तृजादिनिवृत्त्यर्थम् ( पृ० ४१४)। ५३. नत्वार्थः-- १
१. ( पृ० ६२७) । ५४. नदाद्यर्थम् - ५
१. षकारो नदाद्यर्थः ( पृ० २२० ) |
२५. पृ० २४०, २७९, ३८२, ४०३. ५५. निःसन्देहार्थम् - २
१२. पृ० १७३, ५४२.
५६. नित्यार्थम् - १
१. पृ० ६२३.
1