SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३६४ कातन्त्रव्याकरणम् [वि० प०] मदि०। यथासङ्ख्यमिति । अर्थत्रयस्य प्रत्ययेन सम्बन्धो विवक्षितो न धातुत्रयेणेति वैषम्यमिति भावः ।।१११७। [क० च०] मदि०। ननु ताच्छील्यादिभिस्त्रिभिरथैः सह मद्यादीनां कथं न यथासंख्यम् इत्याह-यथेति ।।१११७। - [समीक्षा] 'उन्मदिष्णुः' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'इष्णुच्' प्रत्यय किया है । पाणिनि का सूत्र है - _ “अलंकृनिराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् " (अ० ३।२।१३६)। अत: उभयत्र समानता है । कातन्त्रकार ने उक्त तीन धातुओं के लिए पृथक् सूत्र बनाया है, जिनमें 'उद् ' उपसर्ग की योजना करनी पड़ती है । [रूपसिद्धि] १. उन्मदिष्णुः। उद् + मद् + इष्णुव् + सि । 'उद्' उपसर्गपूर्वक 'मदी हर्षे' (३।४८) धातु से प्रकृत सूत्र द्वारा ‘इष्णुच्' प्रत्यय, लिङ्गसंज्ञा तथा विभक्तिकार्य । २. उत्पतिष्णुः। उद् + पत् + इष्णुच् + सि । 'उद्' उपसर्गपूर्वक ‘पत्ल गतौ' (१५५४) धातु से 'इष्णुच् ' प्रत्यय आदि कार्य पूर्ववत् । ३. उत्पचिष्णुः । उद् + पच् + इष्णुच् + सि । 'उद्' उपसर्गपूर्वक ‘डु पचष् पाके' (१।६०३) धातु से 'इष्णुच्' प्रत्यय आदि कार्य पूर्ववत् ।।१११७/ १११८. जिभुवोः स्नुक् [४।४।१८] [सूत्रार्थ] ताच्छील्य आदि अर्थों में 'जि जये, भू सत्तायाम् ' (१।१९१, १।१) धातुओं से 'स्नुक्' प्रत्यय होता है ।।१११८। [दु० वृ०] आभ्यां स्नुम् भवति तच्छीलादिषु ।जिष्णुः, भूष्णुः ।।१११८। [दु० टी०] जि०। ककारो गुणप्रतिषेधार्थः, "न युवर्णवृतां कानुबन्धे" (४।६।७९) इति भवतेरिटप्रतिषेधार्थश्च ।।१११८। [क० च०] जि०। ननु ष्णुगित्यत्र षत्वनिर्देशो न क्रियताम् , 'ग्लाम्ला०'' (४।४।१९) इत्यत्र स्नग्रहणं न क्रियताम , इदमेवाधिक्रियताम् । न च वक्तव्यम् , अषत्वनिर्देशबलात् जिष्णुरित्यत्र षत्वं न भविष्यतीति । उत्तरत्र 'ग्लास्नुः' इत्यत्र चरितार्थत्वात्, नैवम् ।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy