SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः अलंकरिष्णुरिति । ‘भूषण’इत्यत्रोभयोः सावकाशतेति शेषः । इष्णुजिति षत्वनिर्देशाभावात् षत्वं न स्यादित्यपि मन्यते । न च षत्वनिर्देशे गौरवमस्ति येन लाघवार्थमेवाकृतषत्वनिर्देश इति पश्चात् षत्वप्रवृत्तिः ॥ १११६ । [समीक्षा] कातन्त्रकार ने ‘भ्राजिष्णुः' इत्यादि शब्दरूपों के सिद्ध्यर्थ 'भ्राज् ' इत्यादि १० धातुओं के अतिरिक्त इनन्त धातुओं का भी निर्देश किया है । जबकि पाणिनि १३ धातुओं के अतिरिक्त इनन्त धातुओं से 'इष्णुच् ' प्रत्यय करते हैं । । एतदर्थ उनके तीन सूत्र हैं । 'भ्राजिष्णुः' शब्द की सिद्धि चकार को अनुक्तसमुच्चयार्थ मानकर की जाती है । तीन सूत्र इस प्रकार हैं - “अलंकृनिराकृञ्जञ्जनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् णश्छन्दसि, ३।२।१३६-१३८)। इस प्रकार कातन्त्रीय प्रक्रिया में लाघव स्पष्ट भुवश्च" (अ० है । ३६३ ) [रूपसिद्धि] १. भ्राजिष्णुः । भ्राज् + इष्णुच् + सि । 'भ्रानृ दीप्तौ, टुभ्रा दीप्तौ (१ | ३४७, ५४०) धातु से प्रकृत सूत्र द्वारा 'इष्णुच् ' प्रत्यय, 'भ्राजिष्णु' की लिङ्गसंज्ञा तथा विभक्तिकार्य । २. अलंकरिष्णुः । अलम् + कृ + इष्णुच् + सि। 'अलम् ' के उपपद में रहने पर 'डु कृञ् करणे' (७।७) धातु से 'इष्णुच्' प्रत्यय आदि कार्य प्रायः पूर्ववत् । ३ - १२. भविष्णुः । भू + इष्णुच् + सि । सहिष्णुः । सह + इष्णुच् + सि रोचिष्णुः । रुच् + इष्णुच् + सि । वर्तिष्णुः । वृत् + इष्णुच् + सि । वर्द्धिष्णुः । वृध् इष्णुच् + सि । चरिष्णुः । चर् + इष्णुच् + सि । प्रजनिष्णुः । प्र + जन् + इष्णुच् + सि। अपत्रपिष्णुः । अप + त्रप् + इष्णुच् + सि । धारयिष्णुः । धृ + इन् + इष्णुच् + सि। पारयिष्णुः । पृ + इन् + इष्णुच् + सि । १११६ । + १११७. मदिपतिपचामुदि [४।४।१७ ] [सूत्रार्थ] ताच्छील्य आदि अर्थों में 'उद्' उपसर्गपूर्वक 'मदी हर्षे, पत्लृ पतने, डु पचष् पाके' (३।४८;१।५५४,६०३) धातुओं से 'इष्णुच् प्रत्यय होता है ।। १११७। [दु० वृ०] उद्युपपदे एभ्य इष्णुज् भवति तच्छीलादिषु । उन्मदिष्णुः, उत्पतिष्णुः, उत्पचिष्णुः । यथासंख्यं नास्तीति । । १११७ । [दु० टी०] मदि० । यथासंख्यं नास्तीति तच्छीलादीनां प्रत्ययेन सम्बन्धस्य विवक्षितत्वान्न धातोरिति।।१११७।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy