________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः उत्तरत्र ग्लास्नोरित्यगुणत्वात् "दामागायति०' (३।४।२९) इत्यादि ईत्त्वं स्यात् परिमाक्ष्णुरित्यत्र "मों मार्जिः'' (३।८।२३) न स्यात् ।।१११८।
[समीक्षा]
'जिष्णुः, भूष्णुः' शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने स्नुक् प्रत्यय तथा पाणिनि ने 'स्नु' प्रत्यय किया है । पाणिनि का सूत्र है - "ग्लाजिस्थश्च स्नः' (अ० ३।२।१३९)। अत: उभयत्र समानता ही है।
[रूपसिद्धि
१. जिष्णुः। जि + स्नुक् + सि । 'जि जये' (१।१९१) धातु से 'स्नुक्' प्रत्यय, सकार को षकार, नकार को णकार तथा विभक्तिकार्य ।
२. भूष्णुः । भू + स्नुक् + सि । ‘भू सत्तायाम् ' (१।१) धातु से 'स्नुक्' प्रत्यय आदि कार्य पूर्ववत् ॥१११८। १११९. ग्लाम्लास्थाक्षिपचिपरिमृजां स्नुः [४।४।१९] [सूत्रार्थ
ताच्छील्य आदि अर्थों में 'ग्ला-म्ला - स्था - क्षि - पच - परिमृज' धातुओं से 'स्नु' प्रत्यय होता है ।।१११९।
[दु० वृ०]
एभ्य: स्नुर्भवति तच्छीलादिषु । ग्लास्नुः, म्लास्नुः, स्थास्नुः, क्षेष्णुः, पक्ष्णुः, परिमाणुः ॥१११९।
[दु० टी०]
ग्ला०। स्नुगिति वर्तमानेऽपि यत् स्नोर्ग्रहणं तत् तिष्ठतेर्दामादिसूत्रेणेत्वाभावार्थम्। परिमार्णरिति मर्को मार्जिर्भवेत् । केचित् तिष्ठतेरेव स्नुप्रत्ययमिच्छन्ति, तदसत् । शिष्टप्रयुक्ता हि दृश्यन्ते 'क्षेष्णवे स्वर्गाय' इत्यादयः ।।१११९।
[वि०प०]
ग्ला०। परिमाणुरिति। मृजेर्गुणे सति "मों मार्जिः" (३।८।२३) इति भृजादित्वात् षत्वम्, “षढोः कः से" (३।८।४) इति कत्वे निमित्तत्वात् षत्वम् , षाट्टवगानिकारस्य णकारः ॥१११९।
[क० च०]
ग्लाम्ला०। 'क्षिप प्रेरणे, चिञ् चयने' (५।५;४।५) इत्यनयोः कथन्न स्यात् , नैवम् । ग्लादिधातोरविकरणस्य साहचर्यात् क्षिपच्योरविकरणान्वितयोर्ग्रहणम् ।।१११९।
[समीक्षा]
'ग्लास्नुः, स्थास्नुः' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'स्नु' प्रत्यय तथा पाणिनि ने 'क्स्नु' प्रत्यय किया है । पाणिनि का सूत्र है - "ग्लाजिस्थश्च क्स्नुः" (अ० ३।२।१३९)। वस्तुत: यहाँ व्याख्याकार 'क्' अनुबन्ध को उपयोगी नहीं मानते। अत: कातन्त्रकार का विधान ही उचित है।