________________
कातन्त्रव्याकरणम
[रूपसिद्धि]
१. ग्लास्नुः। ग्लै - स्नु - सि। 'ग्ले हर्षक्षये (१।२५१) धातु से प्रकृत सूत्र द्वारा 'स्न' प्रत्यय, “सन्ध्यक्षरान्तानामाकारोऽविकरणे'' (३।४।२०) से ऐकार को आकार तथा विभक्तिकार्य ।
२. म्लास्नुः। म्लै - स्नु + सि । ‘म्लै गात्रविनामे' (१।२५२) धातु से 'स्नु' प्रत्यय आदि कार्य पूर्ववत् ।
३. स्थास्नुः। स्था + स्नु + सि । ‘ष्ठा गतिनिवृत्तौ' (१।२६७) धातु से 'स्नु' प्रत्यय आदि कार्य पूर्ववत् ।
४ - ६. क्षेष्णुः । क्षि + स्नु + सि । पक्ष्णुः । पच् + स्नु + सि । परिमाणुः। परि + मृज् + स्नु + सि। प्रक्रिया पूर्ववत् ।।१११९।
११२० त्रसिगृधिधृषिक्षिपां क्नुः [४।४।२०] [सूत्रार्थ]
ताच्छील्य आदि अर्थों में त्रसी उद्वेगे, गृधु अभिकाङ्क्षायाम्, जि धृषा प्रागल्भ्ये, क्षिप् प्रेरणे' (३।८,८०;४।१८;३।१२) धातुओं से 'क्नु' प्रत्यय होता है ।। १.१२०।
[दु० वृ०] एभ्य: क्नुर्भवति तच्छीलादिषु । त्रस्नुः, गृध्नुः धृष्णुः, क्षिप्नुः ॥११२० । [दु० टी०]
त्रसि०। ककारो गुणप्रतिषेधार्थः। त्रसिगृधिधृषां घोषवत्योश्च कृति नेट् । त्रस्यति, वसतीति वा त्रस्नुः। गृध्यतीति गृध्नुः। धृष्णोतीति धृष्णुः। क्षिप्यति क्षिपतीति वा क्षिप्नुः।।११२०
[क० च०]
त्रसि०। 'त्रसी उद्वेगे' (३।८)। त्रस्यति त्रसतीति टीकायां दर्शितम् । त्रसेर्दैवादिकस्य ग्रहणम्, भ्वादौ पाठाङ्गीकारात् । तथा च "दिवादेर्यन्' (३।२।३३) इत्यत्रोक्तम् ।।११२०।
[समीक्षा]
'गृध्नुः, धष्णः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'क्न' प्रत्यय का विधान किया है । पाणिनि का सूत्र है . “सिगृधिधृषिक्षिपे: क्रुः''. (अ० ३।२ १४०)। अत: उभयत्र पूर्ण समानता है ।
[रूपसिद्धि]
१. त्रस्नुः। त्रस् + ल् + सि । 'त्रसी उद्वेगे' (३।८) धातु से प्रकृत सूत्र द्वारा 'क्रु' प्रत्यय, 'क्' अनुबन्ध का प्रयोगाभाव, 'त्रस्नु' की लिङ्गसज्ञा तथा विभक्तिकार्य ।
२ - ४. गृथ्नुः। गृध् + क्रु + सि। धृष्णुः। धृष् + क्रु + सि । क्षिप्नुः। क्षिप् + क्रु + सि । प्रक्रिया पूर्ववत् ।।११२०।