________________
चतुर्थे कृदध्याये पञ्चमो घञ्प्रत्ययादिपादः
[समीक्षा]
से तथा पाणिनि ने 'ल्युट्’' प्रत्यय से की है इस प्रकार अनुबन्धयोजना को छोड़कर [रूपसिद्धि]
‘गोदोहनी, सक्तुधानी’ इत्यादि शब्दरूपों की सिद्धि कातन्त्रकार ने 'युट्' प्रत्यय ‘“करणाधिकरणयोश्च’” (अ०३।३।११७)। अन्य प्रकार की तो उभयत्र समानता ही है।
+
सि। वृश्यतेऽनेन ।
१-४. इध्मव्रश्चनम्। इध्म + व्रश्च + युट् अन + शद्ॡ + इन् + थुट् - अन सि। दुह्यन्तेऽस्याम् । सक्तुधानी । क् + धा
सि । शात्यतेऽनेन । गोदोहनी
ई
पलाशशातनम् । पलाश + घटी। गो + दुह् + युट् - अन + युट् - अन + ई धा' धातुओं से 'युट्' प्रत्यय, 'अन' आदेश, स्त्रीलिङ्ग में 'ई' प्रत्यय तथा विभक्तिकार्य || १२६७।
+
सि। धीयन्तेऽस्याम् । 'व्रश्च् - शाति + दुह्
१२६८. पुंसि संज्ञायां घः [ ४।५ । ९६ ]
+
-
५०१
+
[सूत्रार्थ]
करण तथा अधिकरण अर्थ में पुंल्लिङ्ग में संज्ञा के गम्यमान होने पर धातु से 'घ' प्रत्यय होता है ।। १२६८।
[दु० वृ०]
करणाधिकरणयोः पुंसि संज्ञायां घो भवति । स्वरान्तात् उरश्छाद्यतेऽनेनेति उरश्छदः । कुर्वन्त्यनेनेति करः । शृण्वन्त्यनेनेति श्रवः करणे । अधिकरणे च नीयन्ते ऽस्मिन्निति नयः । एवं विनयः । लीयन्तेऽस्मिन्निति लयः । एवं निलयः । विषिण्वन्त्यस्मिन्निति विषयः ।। १२६८ ।
[वि० प० ]
पुंसि | स्वरान्तादिति । व्यञ्जनान्ताद् घापवादं घञ वक्ष्यतीति भावः । "छादेर्घेस्मन्त्रन्क्विप्सु च' (४।१।१९) इति छादयतेश्चरादाविनन्तस्य ह्रस्वः ।। १२६८।
+
[क० च०]
पुंसि०। यद्यपि विशेषस्यानिर्देशात् सामान्यादेव घञ्प्रत्ययस्तथापि 'व्यञ्जनाच्च'' ( ४/५ / ९९ ) इत्यनेन व्यञ्जनान्तस्याघ्रातत्वात् स्वरादस्य विषय इत्याह स्वरान्तादिति ।। १२६८।
—
―
[रूपसिद्धि]
१-८. उरश्छदः। उरस् + छादि घ+ सि। उरश्छाद्यतेऽनेन । करः । कृ
[समीक्षा]
'दन्तच्छदः, उरश्छदः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घ' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है “पुंसि संज्ञायां घः प्रायेण” (अ०३।३।११८ ) । अतः उभयत्र समानता ही है।
—
+ घ +