SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ५०० कातन्त्रव्याकरणम् [रूपसिद्धि १-३. शयितम् । शीङ् + इट् - क्त - सि। स्थितम् । स्था + क्त + सि। भवता कृतम्। कृ + क्त + सि। 'शीङ् - स्था - कृ' धातुओं से 'क्त' प्रत्यय तथा विभक्तिकार्य।।१२६५। १२६६. युट् च [४।५।९४] [सूत्रार्थ नपुंसकलिङ्ग में तथा भाव अर्थ में धातु से 'युट' प्रत्यय होता है।।१२६६। [दु० वृ०] नपुंसके भावे युट च भवति। स्थानम्, गमनम् ।।१२६६। [समीक्षा] 'हसनम् , शयनम् , गमनम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'युट्' प्रत्यय तथा पाणिनि ने 'ल्युट' प्रत्यय किया है। पाणिनि का सूत्र है – “ल्युट् च' (अ०३।३।११५)। अत: अनुबन्धभिन्नता के अतिरिक्त अन्य प्रकार की तो समानता ही है। [रूपसिद्धि] १-२. स्थानम् । स्था + युट - अन + सि। गमनम् । गम् + युट - अन + सि। 'स्था-गम्' धातुओं से 'युट्' प्रत्यय, 'यु' को 'अन' आदेश तथा विभक्तिलोप।।१२६६। १२६७. करणाधिकरणयोश्च [४।५।९५] [सूत्रार्थ करण तथा अधिकरण अर्थ में धातु से 'युट्' प्रत्यय होता है।।१२६७। [दु० वृ०] करणेऽधिकरणे च युट् भवति। इध्मव्रश्चनम् , पलाशशातनम् । अधिकरणे च - गोदोहनी घटी, सक्तुधानी स्थाली।।१२६७। [क० च०] कर०। “नपुंसके च” इत्यधिकारो नास्ति टनुबन्धबलात् , अन्यथा टनुबन्धो निरर्थकः, स हि नदाद्यर्थकः। यदि पुनर्नपुंसके एव युट्प्रत्ययनियमस्तदा स्त्रीलिङ्गत्वाभावात् किं टकारेण साधितमिति कश्चित्, तन्न । नपुंसकाधिकारोऽस्त्येव किन्तु टनुबन्धबलात् स्त्रीलिङ्गतापि स्यात् । यथा “उदकोऽनुदके' (४।५।१००) इत्यत्र हेमकरः उदकोदञ्चनः इति करणाधिकरणयोः पुंसि युट अन्यत्रापीति वचनादिति प्राही अन्यथा नपुंसकाधिकारस्याभावात् सामान्येन युट भवन् पुंस्यपि भविष्यति किमन्यत्रापीति वचनाश्रयणेन।।१२६७।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy