________________
५२
कातन्त्रव्याकरणम्
[समीक्षा]
'तिमिङ्गिलः' आदि प्रयोगों के सिद्धयर्थ 'तिमि' उपपद के अन्त में मकारागम का विधान दोनों ही व्याकरणों में किया गया है । पाणिनीय व्याकरण में मुमागमविधायक वार्त्तिक सूत्र हैं - "गिलेऽगिलस्य मुम् वक्तव्यः, गिलगिले चेति वक्तव्यम्' (अ० ६।३।७०-वा०) । इस प्रकार प्राय: उभयत्र समानता है ।
[विशेष वचन] १. केवलस्य व्यपदेशिवद्भावात् प्रतिषेधः (दु० टी०) ।
२. अत्रापि तदन्तविधिना गिलान्तस्येति वेदितव्यम् , केवलस्यापि व्यपदेशिवद्भावात् (वि० प०) ।
[रूपसिद्धि]
१. तिमिङ्गिलः । तिमि + मकारागम + गिल + सि । तिमेर्गिल: । 'तिमि' के उपपद में रहने पर 'गृ निगरणे' (५।२२) धातु से “नाम्युपधप्रीकृगृज्ञां कः' (४।२।५१) सूत्र द्वारा 'क' प्रत्यय, क्-अनुबन्ध का प्रयोगाभाव, अगुण, "ऋदन्तस्येरगुणे'' (३।५।४२) से ऋ को इर् आदेश, “वा स्वरे'' (३।६।९९) से रकार को लकार, प्रकृत सूत्र से मकारागम, अनुस्वार, पञ्चम वर्णादेश तथा विभक्तिकार्य ।।
२. रिपुङ्गिलः। रिपु + मकारागम + गिल + सि । रिपोर्गिल: । 'रिपु' शब्द के उपपद में रहने पर 'गृ' धातु से क-प्रत्यय आदि कार्य पूर्ववत् ।।८७९। ८८०. उपसर्गादसुदुल् लभेः प्राग् भात्
खल्घञोः [४।१।२५] [सूत्रार्थ
'खल् - घञ्' प्रत्ययों के परे रहते ‘सु-दुर्' उपसर्गों से भिन्न उपसर्ग से परवर्ती 'लभ्' धातु में भकार से पूर्व मकारागम होता है ।।८८०।
[दु० वृ०]
उपसर्गात् परस्य लभेर्भात् प्राङ् मकारागमो भवति खल्-घोः परतः, न तु सुदुाम्। ईषत्प्रलम्भः, सुप्रलम्भः, दुष्प्रलम्भः । घत्रि च - प्रलम्भः, विप्रलम्भः । उपसर्गादेवेति नियमात् - ईषल्लभः, लाभो वर्तते । असुदुर्व्यामिति किम् ? सुलभः, दुर्लभः । केवलाभ्यामेवेष्यते । तेन अतिसुलम्भः, अतिदुर्लम्भः । कथम् अतिसुलभः, अतिदुर्लभः ? पश्चादतिना समास: ।।८८०।।
[दु० टी०]
उप० । नकारागमे मकारागमे च रूपाभेदात् "रभिलभोः" (३।५।३४, इत्यादिना 'सिद्धे विधिरारभ्यमाणो नियमाय भवति' (का० परि० ५९) । उपसर्गादेव खल्घञोर्नान्यपूर्वस्य