SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः ११६५. ऋषिदेवतयोः कर्तरि [४ । ४ । ६५ ] [ सूत्रार्थ ] कर्ता अर्थ में ‘ऋषि-देव' के गम्यमान होने पर 'पू' धातु से 'इन्' प्रत्यय होता ।। ११६५। [दु० वृ०] पुव इत्रन् भवति ऋषौ देवतायां च कर्तरि । पुनातीति पवित्रोऽयमृषिः। पवित्रोऽग्निः। केचित् करणमनुवर्त्य यथासंख्यसम्बन्धमिच्छन्ति । विवक्षायां को विशेष इति । ११६५। [दु० टी० ] ऋषि०। केचिदित्यादि । ऋषौ करणे देवतायां कर्तरीत्यर्थः । एवं पवन्ते पुनन्ति वा तेनेति विवक्षा कोऽर्थविशेष इति रूढित्वादिति करणस्यापि कर्तृत्वविवक्षेति ।।११६५। [वि० प० ] ऋषि० । केचिदिति । ऋषौ कर्तरि देवतायां च करणे इति विवक्षायां को विशेषः? करणे तु कर्तृत्वविवक्षायां प्रत्यये न कश्चिद् भेदः ||११६५ । [समीक्षा] द्रष्टव्य सूत्र सं० चर्षिदेवतयोः” (अ० ३।२।१८६ ) | ११६४ की समीक्षा। पाणिनि का सूत्र है - ४०७ - [रूपसिद्धि] १ २. पवित्रोऽयमृषिः । पवित्रोऽग्निः । प्रक्रिया पूर्ववत् ॥११६५ । ११६६. व्यनुबन्धमतिबुद्धिपूजार्थेभ्य: क्तः [ ४।४।६६ ] [सूत्रार्थ] - "कर्तरि भाव, कर्म तथा कर्ता अर्थ में 'जि' अनुबन्धवाली धातुओं से तथा मति - बुद्धि पूजार्थक धातुओं से वर्तमान में 'क्त' प्रत्यय होता है ।। ११६६ । [दु० वृ० ] 1 मतिरिच्छा, बुद्धिर्ज्ञानम्, पूजा सत्कारः । ञ्यनुबन्धेभ्यो मतिबुद्धिपूजार्थेभ्यश्च वर्तमाने क्तो भवति भावे कर्मणि कर्तरि च यथासम्भवम् । ञिमिदा - मित्र: । ञि क्ष्विदा - क्ष्विण्णः । मत्यर्थात् - राज्ञां मतः, राज्ञामिष्टः । बुद्ध्यर्थात् - राज्ञां बुद्ध:, राज्ञां ज्ञातः । पूजार्थात् राज्ञां पूजितः राज्ञामर्चितः । अन्यत्रापीति बहुलत्वात् शीलितो रक्षितः क्षान्त: आक्रुष्टो जुष्ट इत्यपि । रुषितश्चोभावभिव्याहृत इत्यपि ।। १ । हृष्टतुष्टौ तथा कान्तस्तथोभौ संयतोद्यतौ । कष्टं भविष्यतीत्याहुरमृताः पूर्ववत् स्मृताः ।। २। रुष्टश्च =
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy