________________
४०६
[समीक्षा]
9
'सवित्रम् चरित्रम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'इत्र' प्रत्यय किया है । कातन्त्रकार द्वारा प्रयुक्त नकारानुबन्ध श्रुतिसुखार्थ माना गया है । अतः उससे भिन्नता नहीं कही जा सकती । पाणिनि का सूत्र है - " अर्त्तिलूधूसूखनसहचर इत्रः ' (अ० ३।२।१८४)। अतः उभयत्र समानता ही समझनी चाहिए ।
"
[ रूपसिद्धि]
कातन्त्रव्याकरणम्
-
सि । लवित्रम्। लूञ् इत्रन्
+
+
१ ७. अरित्रम् । ऋ इत्रन् - सि । धवित्रम्। धूञ् + इत्रन् + सि । सवित्रम् । षूञ् + इत्रन् + सि । खनित्रम्। खन् + इत्रन् सि । सहित्रम्। सह् + इत्रन् सि । चरित्रम् । चर् + इत्रन् सि । 'ऋ - लूञ् धूञ् - षूञ् - खन् - सह - चर्' धातुओं से 'इत्रन् ' प्रत्यय, आवश्यकतानुसार गुण, अवादेश तथा विभक्तिकार्य ॥११६३।
+
११६४. पुवः सञ्ज्ञायाम् [४।४।६४]
+
+
[ सूत्रार्थ ]
करण अर्थ में सञ्ज्ञा के गम्यमान होने पर 'पूङ् - पूञ् ' धातुओं से 'इत्रन्' प्रत्यय होता है | ११६४।
+
[दु० वृ० ]
पूङ: पूञो वा करणे इत्रन् भवति सञ्ज्ञायां गम्यमानायाम् । पवित्रं यज्ञोपवीतम्, पवित्रा नाम नदी ।। ११६४ः
[दु० टी०]
पुवः । पवन्ते पुनन्ति वा पापमिति पवित्रम् | ११६४।
[क० च०]
पुवः । करणे इति वर्तते इति हेमकरपाटात् करणे इति वृत्तौ पाठो नास्ति। ननु यदि संज्ञायामेव इत्रन्, तर्हि कथं पवित्रं जलम् इत्यादि ? सत्यम्, अन्तर्भूतोपमानोपमेयार्थम् इति। पवित्रमिव जलादिकमुच्यते । यथा सिंहो माणवकः, पीनः श्लेष्मा इत्यादि ।। ११६४। [समीक्षा]
'पवित्रम्' शब्दप्रयोग के सिद्ध्यर्थ दोनों ही व्याकरणों में 'इत्र' प्रत्यय किया गया | कातन्त्रकार ने नकार अनुबन्ध की योजना श्रुतिसुखार्थ की है । पाणिनि का सूत्र “पुवः संज्ञायाम्” (अ०३ । २ । १८५ ) । अत: उभयत्र समानता ही हैं ।
[रूपसिद्धि]
१. पवित्रं यज्ञोपवीतम् । पू इत्रन् सि । 'पूञ् पवने, पवने' पूङ् (८|८; १।४६५) धातु से 'इन्' प्रत्यय, ऊकार को गुण, अवादेश तथा विभक्तिकार्य ।
२. पवित्रा नाम नदी । प्रक्रिया पूर्ववत् ॥ ११६४।
+