________________
¥ ¥ ¥ ¥ ¥ ¥ IT
६८८
कातन्त्रव्याकरणम् ६८. का० बृहे: स्वरेऽनिटि वा व
४।१।६८ वैकल्पिक नलोप सरलता पा० अनिदितां हल उपधायाः क्डिति ६।४।२४ नलोप की संभावना दुरूहता का० यममनतनगमां क्वौ
४।१।६९ लोप-अकारादेश सरलता पा० गमः क्वौ, गमादीनामिति वक्तव्यम् ६।४।४०,-वा० ,,
दुरूहता का० विड्वनोरा ४।१।७० आकारादेश
साम्य पा० विड्वनोरनुनासिकस्यात् ६।४।४१
साम्य का० धुटि खनिसनिजनाम् ४।१।७१ आकारादेश
साम्य पा० जनसनखना सञ्झलोः ६।४।४२ आकारादेश
साम्य का० ये वा
४।१।७२ वैकल्पिक आकारादेश साम्य पा० ये विभाषा
६।४।४३ वैकल्पिक आकारादेश साम्य का० सनस्तिकि वा ४।१७३ वैकल्पिक आकारादेश
साम्य पा० सनः क्तिचि लोपश्चास्यान्यतरस्याम् ६।४।४५ वैकल्पिक आकारादेश साम्य ७४. का० स्फुरिस्फुल्योर्घज्योतः
४|११७४ वैकल्पिक आकारादेश विधिभेद पा० स्फुरतिस्फुलत्योर्घनि
६।१।४७ नित्य आकारादेश विधिभेद का० इज्जहाते: क्त्वि ४।१७५ इकारादेश
साम्य पा० जहातेश्च क्त्वि ७।४।४३ हि-आदेश
साम्य का० द्यतिस्यतिमास्थां त्यगुणे ४।१७६ इकारादेश
साम्य पा० द्यतिस्यतिमास्थामित् ति किति ७।४।४० इकारादेश
साम्य का० वा छाशोः
४।१।७७ वैकल्पिक इकारादेश साम्य पा० शाछोरन्यतरस्याम् ७।४।४१ इकारादेश
साम्य का० दधातेर्हिः ४।१७८ 'हि'-आदेश
साम्य पा० दधातेर्हिः
७।४।४२ 'हि'-आटे
साम्य का० चरफलोरुदस्य ४।११७९ उकारादेश
साम्य पा० तिच ७।४।८९ उकारादेश
साम्य का० दद् दोऽधः ४।१६८० दत् आदेश
साम्य पा० दो दद् घोः ७।४। ४६ दथ् आदेश
साम्य का० स्वरादुपसर्गात् त: ४|१२८१ तकारादेश
साम्य पा० अच उपसर्गात् त: ७।४।४७ तकारादेश
साम्य का० यपि चादो जग्धिः ४।१।८२ जग्धि-आदेश
साम्य पा० अदो जग्धिय॑प् ति किति २।४।३६ जग्धि-आदेश
साम्य का० घबलोर्घस्ल ४।१।८३ घस्ल-आदेश
साम्य पा० घअपोश्च २।४।३८ घस्ल-आदेश
साम्य ८४. का० क्तक्तवन्तू निष्ठा
४।१४८४ निष्ठासंज्ञा
साम्य पा० क्तक्तव्रतू निष्ठा १।१।२६ निष्ठासंज्ञा
साम्य
1 1 1 3 3 3 4 4 4 4 4 4 4 1 3 ¥