________________
६४८
कातन्त्रव्याकरणम् १३९१. क्षेर्दीर्घात् [४।६।१०६] [सूत्रार्थ दीर्घान्त क्षिधातु से उत्तरवर्ती निष्ठातकार को नकारादेश होता है।।१३९१। [दु० वृ०]
दीर्घान्तात् परस्य क्षेर्निष्ठातकारस्य नकारो भवति। क्षीणः क्षीणवान्। दीर्घादिति किम्? क्षितायुर्जाल्मः। क्षितकस्तपस्वी।। १३९१।
[वि०प०] क्षे०। क्षेर्निष्ठायां चेति दीर्घः। क्षितायुरिति आक्रोशदैन्ययोश्च वेति।।१३९१। [क० त०]
क्षे०। पज्यां क्षेर्दीर्घ इति दीर्घत्वमिति। ननु कथमिदमुक्तं निष्ठायां चेति दीर्घविधानात्? सत्यम्, अत्रार्थकथनमेतत्। कुत्रचिन्निष्ठायां चेति दीर्घत्वमिति पाठः। धातोरतिदिश्यमान इयादेशः कथमनुकरणं लिङ्गस्य स्यादित्याह- टीकायां प्रकृतेरपीति।
[पाठान्तरम्
टीकायां प्रकृतिरपीति विभक्तिरपीति लिङ्गविभक्तिरित्यर्थः। अत्र हेतुमाह- भेदे हीत्यादि। अभेदे प्रकृतिवादिन्यायस्यावतारः। अस्याभावे कथं स्यादिति भावः। समाधत्ते आतिदेशिकानामिति लिङ्गस्यापि विद्यमानत्वात् स्यादिति भावः। उपसंहरति- नेतदिति। अतिदेशाद् धात्वतिदेशात् लिङ्गत्वं न स्यादिति नैतदित्यर्थः। स्पष्टयति नैर्देशिकीति। निर्देशोऽत्र लिङ्गं लैङ्गिकार्थः। क्षीयते इति देश्यं समाधत्ते किमनेनेतिः सूत्रत्वाद् ह्रस्वस्यापीयादेश इति शङ्का स्यादिति भावः]|१३९१।
[समीक्षा)
'क्षीणः, क्षीणवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में नकारादेश किया गया है। पाणिनि का सूत्र है- “क्षियो दीर्घात्' (अ०८।२।४६)। अत: उभयत्र साम्य है।
[रूपसिद्धि]
१-२. क्षीणः, क्षीणवान्। क्षि+क्त, क्तवन्तु+सि। 'क्षि निवासगत्योः' (५।१७) धातु से क्त-क्तवन्तु प्रत्यय, “क्षेर्दीर्घः' (४।१।४०) से धातुगत इकार को दीर्घ, प्रकृत सूत्र से निष्ठातकार को नकार, नकार को णकार तथा विभक्तिकार्य।।१३९१।
१३९२. श्योऽस्पर्श [४।६।१०७]
[सूत्रार्थ
स्पर्शभिन्न अर्थ में वर्तमान श्यैङ् धातु से परवर्ती निष्ठातकार को नकारादेश होता है।।१३९२। । सूत्रस्यास्य टीकापाठो नोपलभ्यते साम्प्रतम्। कलापतत्त्वार्णवव्याख्याकारेण स दृष्टः स्यादिति सम्भाव्यते।