________________
३०४
कातन्त्रव्याकरणम्
तमिव पश्यतीति ? सत्यम् । उपमेयमन्तरेणोपमानं न सम्भवतीति उपमेयकर्मापेक्षत्वात् कुतः प्रत्यय:, अतः कर्मणीति प्रत्ययविशेषणमिति हेमः । त्यदादिश्चात्र भवन्तुपर्यन्तः । ननु त्वमिव दृश्यते य:, अहमिव दृश्यते यः, भवानिव दृश्यते यः इति व्युत्पत्त्या त्वादृशादिशब्दानां कथमुपमाने वृत्तिरुपमेयकर्मणि प्रत्ययविधानात् तस्यैवाभिधानं युक्तम्। तथा च प्रयोगोऽपि दृश्यते -
कियन्मात्रं जलं विप्र ! जानुदघ्नं नराधिप ! तथापीयमवस्था ते न हि सर्वे भवादृशाः । ।
इत्यत्र भवादृशशब्देनोपमेयं कर्मोच्यते न तूपमानम् । न हि सर्वे जना भवादृशा इत्यर्थः। अत्र कश्चिद् यत्रान्यपदं नोपमेयं सम्भवति उपमानस्य सादृश्याभावात् तत्रोपमानस्यैवोपमेयता । यथा- 'रामरावणयोर्युद्धं रामरावणयोरिव' इति । तद्वदत्रापि त्वादृशादीनां कुतश्चिदुपमानस्याभिधानं यत्र सम्भवति तत्रोपमेयस्याभिधानमित्याचष्टे। वस्तुतस्तु क्षणभङ्गरवादिमते एकस्यापि पुरुषस्येह प्रतिक्षणं हान्युपचयसम्बन्धाद् भेदः पूर्वदृष्टोऽसौ देवदत्त इदानीं नासौ हानेरुपचयाद् वा भेदबुद्धेः । अतो भवानिव दृश्यते भवानित्येकस्यापि भवच्छब्दस्य वाच्यस्य भेदादुपमेयतोपमानता चेत्यदोषः।। १०८०। [समीक्षा]
‘तादृक्, तादृश:' इत्यादि शब्दरूपों के सिद्ध्यर्थ पाणिनि 'क्विन् ' तथा 'कञ्' प्रत्ययों का साक्षात् विधान करते हैं । वार्तिककार ने 'क्स' प्रत्यय से 'तादृक्ष: ' इत्यादि शब्दरूप सिद्ध किए हैं। सूत्र इस प्रकार है - " त्यदादिषु दृशोऽनालोचने कञ् च (अ० ३।२।६० ) ! वार्त्तिक सूत्र है - "दृशे: क्सश्च वक्तव्यः " (अ० ३ २ ६०वा०) । इस प्रकार यदि अनुबन्धभेद को छोड़ भी दिया जाय तो भी पाणिनीय व्याकरण में गौरव तथा कातन्त्र में लाघव स्पष्ट है ।
[रूपसिद्धि]
१-४ त्यादृशः त्यादृशी, त्यादृक्षः, त्यादृक् । त्यद् + दृश् + टक्, ई, सक्, क्विप् सि । स्य इव दृश्यते । 'त्यद्' शब्द के उपपद में रहने पर प्रकृत सूत्र द्वारा 'ट्क्'
+
प्रत्यय, ‘ट् - क्' अनुबन्धों का प्रयोगाभाव, "आ सर्वनाम्नः
(अ०३।६।६९) से
प्रत्यय। ‘सक्' प्रत्यय होने
दकार को आकार तथा विभक्तिकार्य । स्त्रीलिङ्ग में 'ई' पर शकार को ककार, सकार को षकार, 'क्ं -ष् ' संयोग 'क्विप्' प्रत्यय होने पर उसका सर्वापहारी लोप- त्यादृक् ।
""
९ - १२. सदृशः, सदृशी, सदृक्षः, सदृक् । समान + क्विप् + सि । समान इव दृश्यते । प्रक्रिया प्रायः पूर्ववत् ।
५-८ तादृशः, तादृशी, तादृक्षः, तादृक् । तद् + दृश् + टक्, ई,
+
सि । स इव दृश्यते । प्रक्रिया पूर्ववत् ।
"
से ‘क्षू ं' -त्यादृशः ।
-
+
दृश् टक्, ई,
सक्, क्विप्
सक्,