________________
२०
कातन्त्रव्याकरणम्
[क० च०]
(० । अथ "सार्वधातुकवच्छे' (४।१।५) इत्यस्मात् पूर्वं "डे न गुणः" (४।१।६) इति क्रियताम् , किं नग्रहणेन ? सत्यम् , तदा “सार्वधातुकवच्छे' (४।१।५) इत्यत्र नञोऽनुवृत्तिः स्याद् इत्युक्तमेव । कश्चिद् आह - नग्रहणादधिकारस्यापि प्रतिषेधो विज्ञायते, तेन "द्यतिस्यतिमास्थां त्यगुणे' (४।१।७६) इति प्रकरणस्य त्यादौ प्रतिषेधः सिद्धः । यथा 'मातः' इत्यत्र नेकारः । एवम् अत्तः, अत्तवान् इत्यत्र न जग्ध्यादेशः । तदसत् , "द्यतिस्यतिमास्थाम्०" (४।१।७६) इत्यादौ स्थासाहचर्याद् असार्वधातकस्यैव ग्रहणमित्यदोषः।।८६१।
[समीक्षा
-अनबन्ध वाले प्रत्ययों के परे रहते शर्ववर्मा तथा पाणिनि दोनों ही गुणादेश का निषेध करते हैं । पाणिनि का सूत्र है - "क्ङिति च" (अ० १।१।५) । अन्तर यह है कि कातन्त्रकार ‘शन्तृङ् - शानङ् प्रत्ययों में साक्षात् ङ्-अनुबन्ध पढ़ते हैं, जबकि पाणिनि के अनुसार “सार्वधातुकमपित्' (अ० १।२।४) से ङिद्वद्भाव होने के बाद “विङति च" (अ० १।१५) से 'बिभ्यत्, विदन् , चिन्वन्' आदि में गुणनिषेध प्रवृत्त होता है, परन्तु कातन्त्रकार ने साक्षात् प्रत्ययों में ही ड्-अनुबन्ध की योजना से लाघव किया है ।
[विशेष वचन] १. कश्चिदाह - नग्रहणादधिकारस्यापि प्रतिषेधो विज्ञायते (क० च०)। [रूपसिद्धि]
१. बिभ्यत्। भी + शन्तृङ् + सि । 'ञि भी भये' (२।६८) धातु से 'वर्तमाने शन्तृङानशावप्रथमैकाधिकरणामन्त्रितयोः” (४।४।२) सूत्र द्वारा ‘शन्तृङ्' प्रत्यय, श् - ऋ अनुबन्धों का प्रयोगाभाव, “जुहोत्यादीनां सार्वधातुके' से धातु को द्वित्व, अभ्याससंज्ञा, य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य' (३।४।५८) से धातुघटित ईकार को यकार, “अभ्यस्तादन्तिरनकारः' (२।२।२९) से प्रत्ययगत नकार का लोप, "नाम्यन्तयोर्धातुविकरणयोर्गुणः' (३।५।१) से प्राप्त गुण का प्रकृत सूत्र से निषेध, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
२. विदन्। विद् + शन्तृङ् + सि । 'विद ज्ञाने' (२।२७) धातु से शन्तृङ् प्रत्यय, प्रकृत सूत्र से गुणनिषेध, संयोगान्तलोप तथा विभक्तिकार्य ।
३. सुन्वन्। सु + नु -विकरण + शन्तृङ् + सि । 'षुञ् अभिषवे' (४।१) धातु से शन्तृङ् प्रत्यय, "नु: ष्वादेः” (३।२।३४) से न-विकरण, "नोर्वकासे विकरणस्य' (३।४।६०) से वकारादेश, संयोगान्तलोप तथा विभक्तिकार्य ।
४. चिन्वन्। चि + नु + शन्तृङ् + सि । 'चिञ् चयने' (४।५) धातु से शन्तृङ् प्रत्यय, नु-विकरण, वकारादेश, तकारलोप तथा विभक्तिकार्य ।