________________
७०२
४।४।६२
३०७. का० हलशूकरयो: पुवः हलसूकरयोः पुचः
पा०
३।२।१८३
३०८. का ० अर्त्तिलूधूसूखनिसहिचरिभ्य इत्रन् ४।४।६३ अर्त्तिलूधूसूखनसहचर इत्रः
पा०
_३।२।१८४
३०९. का ० पुवः सञ्ज्ञायाम्
४।४।६४
पुवः सञ्ज्ञायाम्
कातन्त्रव्याकरणम्
साम्य
साम्य
साम्य
साम्य
इत्रन् प्रत्यय
साम्य
पा०
इत्र प्रत्यय
साम्य
३१०. का० ऋषिदेवतयोः कर्तरि
इत्र प्रत्यय
साम्य
पा०
कर्तरि चर्षिदेवतयोः
३।२।१८६
इत्रन् प्रत्यय
साम्य
३११. का ०
ञ्यनुबन्धमतिबुद्धिपूजार्थेभ्य: क्तः ४|४|६६
क्त-प्रत्यय
साम्य
पा०
साम्य
ञीतः क्तः, मतिबुद्धिपूजार्थेभ्यश्च ३।२।१८७, १८८ क्त-प्रत्यय ३१२. का ० उणादयो भूतेऽपि
४|४|६७
लाघव
उणादयो बहुलम्, भूतेऽपि दृश्यन्ते ३।३।१, २
गौरव
पा० ३१३. का ०
भविष्यति गम्यादयः
४|४|६८
साम्य
पा०
भविष्यति गम्यादयः
३।३।३
साम्य
३१४. का ०
वुणतुमौ क्रियायां क्रियार्थायाम्
४|४|६९
वुण् -तुम् प्रत्यय
साम्य
पा०
तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ३।३।१
ण्वुल् तुमुन् प्रत्यय साम्य भावविहित प्रत्यय
३१५ का ०
भाववाचिनश्च
४|४|७०
साम्य
पा०
भाववचनाश्च
३।३।११
भावविहित प्रत्यय
साम्य
३१६. का ०
कर्मणि चाण्
४४ /७१
साम्य
पा०
अण् कर्मणि च
३।३।१२
साम्य
३१७. का०
४/४/७२
शानौ स्यसंहितों शेषे च स्यतासी०, लृटः सद् वा, तौ सत् ३ । १ । ३३, ३ १४; २।१२७ स्य- शतृ - शानच् गौरव
शन्तृङ्-आनश्
लाघव
पा०
३१८. का० पदरुजविशस्पृशोचां घञ्
पा०
पदरुजविशस्पृशो घञ्
३१९. का ० सृ स्थिरव्याध्योः सृस्थिरे
पा ३२०. का०
भावे पा० भावे
३२१. का० अकर्तरि च कारके संज्ञायाम्
पा० अकर्तरि च कारके संज्ञायाम्
३२२. का० सर्वस्मात् परिमाणे
पा० ३२३. का०
परिमाणाख्यायां सर्वेभ्यः
इङाभ्यां च
पा० इङश्च, श्याद्व्यधातु ०
३।२।१८५
४|४|६५
ष्ट्रन् प्रत्यय
ष्ट्रन् प्रत्यय
इत्रन् प्रत्यय
इत्र प्रत्यय
४|५|१
३।३।१६
४|५|२
३।३।१७
४/५/३
३।३।१८
४|५|४
३।३।१९
४/५/५
३।३।२०
४/५/६
साधुत्वविधि
साधुत्वविधि
साधुत्वविधि
सावध
-
अण् प्रत्यय
अण् प्रत्यय
घञ् प्रत्यय
घञ् प्रत्यय
घञ् प्रत्यय
घञ् प्रत्यय
घञ् प्रत्यय
घञ् प्रत्यय
घञ् प्रत्यय
घञ् प्रत्यय
घञ् प्रत्यय
घञ् प्रत्यय
घञ् प्रत्यय
३।३।२०;१ ।१४१ घञ् ण प्रत्यय
समानता
समानता
उत्कर्ष
अपकर्ष
समानता
समानता
समानता
समानता
समानता
समानता
समानता
समानता