________________
परिशिष्टम्-३
७०१ २८९. का० चेक्रीयितान्तानां यजि० ४।४।४४ ऊक प्रत्यय
साम्य पा० यजजपदशां यङ: ३।२।१६६ ऊक प्रत्यय
साम्य २९०. का० तस्य लुगचि
४।४।४५ य-प्रत्यय का लुक् साम्य पा० यङोऽचि च
२।४।७४ यङ् प्रत्यय का लुक् साम्य २९१. का० ततो यातेर्वरः
४|४|४६ वर प्रत्यय
साम्य पा० यश्च यङः ३।२।१७६ वरच प्रत्यय
साम्य २९२. का० कसिपिसिभासीश०
४।४।४७ वर प्रत्यय
साम्य पा० स्थेशभासपिस० ३।२।१७५ वरच प्रत्यय
साम्य २९३. का० सृजीणनशां क्वरप्
४|४|४८ क्वरप् प्रत्यय साम्य पा० इनश्जिसर्तिभ्य: क्वरप् ३।२।१६३ क्वरप् प्रत्यय
साम्य २९४. का० गमस्त च
४।४।४९ क्वरप् प्रत्यय-तकारादेश साम्य पा० गत्वरश्च
३।२।१६४ निपातनविधि साम्य २९५. का० दीपिकम्प्यजसिहिंसिकमिस्मिनमा र: ४।४।५० र-प्रत्यय
साम्य पा० नमिकम्पिसम्यजसकम० ३।२।१६८ र-प्रत्यय
साम्य २९६. का० सनन्ताशंसिभिक्षामुः
४।४।५१ उ-प्रत्यय
साम्य पा० सनाशंसभिक्ष उ: ३।२।१६८ उ-प्रत्यय
साम्य २९७. का० बिन्द्विच्छू च
४।४।५२ निपातनविधि
साम्य पा० बिन्दुरिच्छु:
३।२।१६९ निपातनविधि साम्य २९८. का० आऋवर्णोपधलोपिनां किद्वे च ४।४।५३ । किप्रत्यय-द्वित्व उत्कर्ष
पा० आद्ऋगमहनजन: किकिनौ लिट् च ३।२।१७१ किप्रत्यय-द्वित्व अपकर्ष २९९. का० तृषिधृषिस्वपां नजिङ् ४।४।५४ नजिङ् प्रत्यय उत्कर्ष
पा० स्वपितृषोर्नजिङ्, धृषेश्चेति वक्तव्यम् ३।२।१७२-वा० नजिङ् प्रत्यय अपकर्ष ३००. का० शृवन्द्योरारु:
४।४/५५ आरु प्रत्यय
साम्य पा० शृवन्द्योरारुः
३।२।१७३ आरु प्रत्यय साम्य ३०१. का० भियो रुग्लुको च
४।४।५६ रुक्-लुक् प्रत्यय उत्कर्ष पा० भिय: क्रुक्लुकनौ
३।२।१७४ क्रुक्-लुकन् प्रत्यय अपकर्ष ३०२. का० क्विब् भ्राजिपृधुर्वीभासाम् ४।४।५७ क्विप् प्रत्यय साम्य
पा० भ्राजभासधुर्विद्युतोर्जि० ३।२।१७७ क्विप् प्रत्यय साम्य ३०३. का० द्युतिगमोढेच
४।४।५८ क्विप् प्रत्यय-द्वित्व उत्कर्ष पा० द्युतिगमिजुहोतीनां द्वे च ३।२।१७८-वा० ,, द्वित्व
उत्कर्ष ३०४. का० भुवो डुर्विशम्प्रेषु
४।४।५९ डु-प्रत्यय
साम्य पा० विप्रसंभ्यो ड्वसंज्ञायाम् ३।२।१८० डु-प्रत्यय
साम्य ३०५. का० कर्मणि धेट: ष्ट्रन्
४।४६० ष्ट्रन् प्रत्यय साम्य पा० ध: कर्मणि ष्ट्रन् ३।२।१८१ ष्ट्रन् प्रत्यय
साम्य ३०६. का० नीदाप्रशसुयुयुजस्तुतुद० ४।४।६१ ष्ट्रन् प्रत्यय ___ पा० दाम्नीशसयुयुजस्तु०
३।२।१८२ ष्ट्रन् प्रत्यय साम्य
प