SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः ३८७ उभयप्राप्तो वेति। अनित्यपक्षे प्रथमैकाधिकरण्येऽप्युभो शन्तृङानशौ प्राप्नो । अनित्यत्वानभ्युपगमे तु न कस्यापि प्राप्तिरिति वाशब्देन सूच्यते ।।१११०। [क० च०] इङ् । कस्मिन् प्राप्ते इदमारभ्यते इत्याह - इङ: आनशि प्राप्ते इति आत्मनेपदित्वादस्येति भावः । ननु कृच्छ्रे शन्तृनिवृत्त्यर्थ एवात्र धारिग्रहणं चरितार्थम्। यथा कृच्छ्रेण धारयतीति तत्कथं धारयन्नुपनिषदमित्यत्र वासरूपन्यायात् पूर्वेण आनश् स्याद् इत्याह - वासरूप इत्यादि । नन् यद्यत्र वासरूपविधि श्रीयतं तत् कथम् 'अधीयानो वटः' इत्याद्यानश: प्राप्तिरित्याह - ‘अधीयानो वटः' इति हेमः ।।१११०। [समीक्षा 'अधीयन् पारायणम्, धारयन्नुपनिषदम् ' शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने प्राय: समान प्रत्यय किए हैं । कातन्त्रीय शन्तृङ् प्रत्यय के लिए पाणिनि ने 'शतृ' प्रत्यय किया है - "इधायों: शत्रकृच्छ्रिणि' (अ० ३।२।१३०)। नकारघटित प्रत्यय से कातन्त्रकार ने कुछ शब्दरूपों की साधनप्रक्रिया में लाघव प्रस्तुत किया है । [विशेष वचन] १. शक्ताविति कृते प्रतिपत्तिगौरवं स्यात् (दु० टी०)। [रूपसिद्धि] १. अधीयन् पारायणम्। अधि + इङ् + शन्तृङ् + सि। 'अधि' उपसर्गपूर्वक 'इङ् अध्ययने' (२।५६) धातु से प्रकृत सूत्र द्वारा ‘शन्तृङ्' प्रत्यय, अनुबन्धों का प्रयोगाभाव, इकार को इयादेश, समानदीर्घ, लिङ्गसंज्ञा तथा विभक्तिकार्य । २. धारयन्नुपनिषदम् । धृ + इन् + शन्तृङ् + सि । 'धृञ् धारणे' (११५९९) धातु से 'इन् ' प्रत्यय, वृद्धि, ‘धारि' की धातुसंज्ञा, शन्तृङ् प्रत्यय, गुण, अयादेश तथा विभक्तिकार्य ।। १११० । ११११. द्विषः शत्रौ [४।४।११] [सूत्रार्थ] कर्तृरूप शत्रु अर्थ में 'द्विष अप्रीतौ' (२।६०) धातु से ‘शन्तृङ् ' प्रत्यय होता है ।।११११। [दु० वृ०] द्विषः शत्रौ कर्तरि शन्तृङ् भवति । द्विषन्, द्विषन्तौ । शत्राविति किम् ? द्वेष्टि पतिं भार्या।। ११११।। [क० च०] द्विषः । शत्रुश्चौर इति हेमः। ननु यदि शत्रुपर्याय: स्यात् तदा कर्मत्वं न स्याद् व्यावृत्तेरभावात् । यथा पण्डितपर्यायो विद्वान् इति भावः ।। ११११।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy