SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ १.८ कातन्त्रव्याकरणम् [समीक्षा द्विषन् द्विषन्तों इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने तदनुरूप अन्यन किए है । पाणिनि का 'शतृ' प्रत्यय है, जबकि कातन्त्रकार ने ‘शन्तृङ' प्रत्यय माना है । पाणिनि का सूत्र है - "द्विषोऽमित्रे'(अ० ३।२।१३०) । 'शन्तुङ् ' प्रत्यय मानने प. नकारागम की आवश्यकता नहीं होती है, इस दृष्टि से कातन्त्रप्रक्रिया में अपव कहा जा सकता है । [रूपसिद्धि] १. द्विषन्। द्विष् - शन्तृङ् + सि । द्वेष्टि। 'द्विष अप्रीतौ' (२।६०) धातु से प्रकृत सन द्वारा ‘शन्तृङ्' प्रत्यय, ‘श् - ऋ- ङ्' अनुबन्धों का प्रयोगाभाव, अन्- विकरण का लुक, लिङ्गसंज्ञा तथा विभक्तिकार्य २. द्विषन्तौ । द्विष् - शन्तृङ् + औ । 'द्विष् ' धातु से ‘शन्तृङ् ' प्रत्यय आदि कार्य पूर्ववत् ।। ११११। १११२. सुञो यज्ञसंयोगे [४।४।१२] [सूत्रार्थ] यज्ञफल के साथ संयोग अर्थ में 'षुञ् अभिषवे' (४।१) धातु से 'शन्तृङ् ' प्रत्यय होता है ।। १११२ । [दु० वृ०] यज्ञफलेन संयोगविषये वर्तमानात् सुत्रः शन्तृङ् भवति । सुन्वन्तो यजमाना: । संयोगग्रहणं फलवत्कर्तृप्रतिपत्त्यर्थम्। यज्ञसंयोग इति किम्? सुरां सुनोति।। १११२ । [दु० टी०] सुञः। यज्ञेन संयोग इत्युक्ते कथं यज्ञफलेनेत्यवसीयते इत्याह-संयोगेत्यादि। अन्यथा 'सुजो यज्ञः' इत्युच्यते । फलवन्तो ये कर्तारस्तेषां प्रतिपत्त्यर्थं ये यागस्य कर्तारो भूत्वा फलं प्राप्नुवन्तस्ते प्रधानकर्तारः सत्रिण उच्यन्ते न याजका: ।। १११२ । [वि० प०] सुओ:०। फलग्रहणस्याभावात् कथमुक्तं यज्ञफलेनेत्याह-संयोगेत्यादि । अन्यथा सुञो यज्ञ इत्येवं कुर्यात् । तेन ये यज्ञस्य कर्तारः साक्षात् फलं लभन्ते, ते सुन्वन्त: सत्रिण उच्यन्ते, न याजका इत्यर्थः।। १११२ । [क० च.] सुओ०। फलवत्कर्ता यजमानः इत्यर्थः ॥ १११२ । [समीक्षा 'सुन्वन्तः' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'शन्तृङ् ' प्रत्यय तथा पाणिनि ने 'शतृ' प्रत्यय किया है । पाणिनि का सूत्र है - "सुञो यज्ञसंयोगे "
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy