________________
३५६
कातन्त्रव्याकरणम्
प्राप्तिरस्ति । ननु वासरूपन्यायाच्छन्तृङ् कथन यादम्य विषय इत्याह - अभिधानादिति ।। 2 १०९।
[समीक्षा]
"निघ्नाना:' उद्वहमानाः, कतीह नृत्यमानाः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों के प्रायः समान प्रत्यय हैं । कातन्त्रीय ‘शानङ्' प्रत्यय में 'ङ' तथा पाणिनीय 'चानश्' प्रत्यय में 'च' अनुबन्ध भिन्न है। पाणिनि का सूत्र है"ताच्छील्यवयोवचनशक्तिषु चानश्” (अ० ३।२।१२९)। अत: प्राय: उभयत्र समानता ही है ।
[रूपसिद्धि]
१. कतीह निघ्नानाः। नि + हन् - शानङ् - जस् । 'नि' उपसर्गपूर्वक ‘हन् हिंसागत्योः ' (२।४) धातु से 'शान' प्रत्यय, 'हन्' की उपधा का लोप, हकार को घकार तथा विभक्तिकार्य ।
२. कतीह कवचमुद्वहमानाः। उद् - वह् + शानङ् + जस्। 'उद्' उपसर्गपूर्वक 'वह प्रापणे' (१।६१०) धातु से 'शानङ्' प्रत्यय, अन् - विकरण, मकारागम तथा विभक्तिकार्य ।
३. कतीह नृत्यमानाः। नृत् + शानङ् + जस् । 'नृती गात्रविक्षेपे' (३१७) धातु से 'शान' प्रत्यय, “दिवादेर्यन्' (३।२।३३) से ‘यन्' विकरण, मकारागम तथा विभक्तिकार्य ।।११०९।
१११०. इधारिभ्यां शन्तृङकृच्छ्रे [४।४।१०] [सूत्रार्थ
कृच्छ्रभिन्न अर्थ के गम्यमान होने पर 'इङ् अध्ययने ' (२।५६) तथा इन्प्रत्ययान्त 'धृञ् धारणे' (१।५९९) धातु से ‘शन्तृङ्' प्रत्यय होता है ।।१११०।
[दु० वृ०]
इङो धारयतेश्च शन्तृङ् भवति अकृच्छ्रे गम्यमाने । अधीयन् पारायणम् । धारयन्नुपनिषदम्। इङ: आनशि प्राप्ते धारेरुभयप्राप्तौ वा वचनम् । वाऽसरूपोऽपि नेष्टव्य एव । अकृच्छ्र इति किम् ? कृच्छ्रेणाधीते ।।१११०।
[दु० टी०]
इङ्। उभयप्राप्ती वेति वाशब्दः । प्रथमैकाधिकरणमाश्रित्य शन्तृङानशोरप्राप्ति कथयति । अनित्यपक्षमाश्रित्य प्राप्तिरिति । अकृच्छ्र इत्यादि । कृच्छ्रेण धारयति कृच्छ्रे कष्टम्। शक्ताविति कृते प्रतिपत्तिगौरवं स्यात् ।।१११०।
[वि०प०] इङ् । अधीयन्निति । "स्वरादाविवर्णोवर्णान्तस्य' (३।४।५५) इत्यादिना इय्।