SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३५६ कातन्त्रव्याकरणम् प्राप्तिरस्ति । ननु वासरूपन्यायाच्छन्तृङ् कथन यादम्य विषय इत्याह - अभिधानादिति ।। 2 १०९। [समीक्षा] "निघ्नाना:' उद्वहमानाः, कतीह नृत्यमानाः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों के प्रायः समान प्रत्यय हैं । कातन्त्रीय ‘शानङ्' प्रत्यय में 'ङ' तथा पाणिनीय 'चानश्' प्रत्यय में 'च' अनुबन्ध भिन्न है। पाणिनि का सूत्र है"ताच्छील्यवयोवचनशक्तिषु चानश्” (अ० ३।२।१२९)। अत: प्राय: उभयत्र समानता ही है । [रूपसिद्धि] १. कतीह निघ्नानाः। नि + हन् - शानङ् - जस् । 'नि' उपसर्गपूर्वक ‘हन् हिंसागत्योः ' (२।४) धातु से 'शान' प्रत्यय, 'हन्' की उपधा का लोप, हकार को घकार तथा विभक्तिकार्य । २. कतीह कवचमुद्वहमानाः। उद् - वह् + शानङ् + जस्। 'उद्' उपसर्गपूर्वक 'वह प्रापणे' (१।६१०) धातु से 'शानङ्' प्रत्यय, अन् - विकरण, मकारागम तथा विभक्तिकार्य । ३. कतीह नृत्यमानाः। नृत् + शानङ् + जस् । 'नृती गात्रविक्षेपे' (३१७) धातु से 'शान' प्रत्यय, “दिवादेर्यन्' (३।२।३३) से ‘यन्' विकरण, मकारागम तथा विभक्तिकार्य ।।११०९। १११०. इधारिभ्यां शन्तृङकृच्छ्रे [४।४।१०] [सूत्रार्थ कृच्छ्रभिन्न अर्थ के गम्यमान होने पर 'इङ् अध्ययने ' (२।५६) तथा इन्प्रत्ययान्त 'धृञ् धारणे' (१।५९९) धातु से ‘शन्तृङ्' प्रत्यय होता है ।।१११०। [दु० वृ०] इङो धारयतेश्च शन्तृङ् भवति अकृच्छ्रे गम्यमाने । अधीयन् पारायणम् । धारयन्नुपनिषदम्। इङ: आनशि प्राप्ते धारेरुभयप्राप्तौ वा वचनम् । वाऽसरूपोऽपि नेष्टव्य एव । अकृच्छ्र इति किम् ? कृच्छ्रेणाधीते ।।१११०। [दु० टी०] इङ्। उभयप्राप्ती वेति वाशब्दः । प्रथमैकाधिकरणमाश्रित्य शन्तृङानशोरप्राप्ति कथयति । अनित्यपक्षमाश्रित्य प्राप्तिरिति । अकृच्छ्र इत्यादि । कृच्छ्रेण धारयति कृच्छ्रे कष्टम्। शक्ताविति कृते प्रतिपत्तिगौरवं स्यात् ।।१११०। [वि०प०] इङ् । अधीयन्निति । "स्वरादाविवर्णोवर्णान्तस्य' (३।४।५५) इत्यादिना इय्।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy