SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः [समीक्षा ‘पवमानः, यजमान:' शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने प्राय: समान ही प्रत्यय किए हैं। कातन्त्रकार ने प्रत्यय के अन्त में 'ङ् ' अनुबन्ध की तथा पाणिनि ने 'न्' अनुबन्ध की योजना की है । पाणिनि का सूत्र है-“पूङ्यजोः शानन् " (अ० ३।२।१२८)। अत: प्राय: उभयत्र समानता है । [विशेष वचन] १. शकारः सार्वधातुकार्थः, ङकारोऽगुणार्थ: (क० च०)! २. सुखार्थमिति हेम: (क० च०)। [रूपसिद्धि] १. पवमानः। पू + शानङ् + सि । पवते । ‘पूङ् पवने' (१।४६५) धातु से प्रकृत सूत्र द्वारा 'शान' प्रत्यय, 'श् - ङ्' अनुबन्धों का प्रयोगाभाव, अन् - विकरण, मकारागम, गुण, अवादेश तथा विभक्तिकार्य । २. यजमानः। यज् + शानङ् + सि । यजते । 'यज देवपूजासङ्गतिकरणदानेषु' (१।६०८) धातु से 'शानङ्' प्रत्यय आदि कार्य प्राय: पूर्ववत् ।। ११०८। ११०९. शक्तिवयस्ताच्छील्ये [४।४।९] [सूत्रार्थ] शक्ति (सामर्थ्य), यौवनादि वयस् तथा ताच्छील्य (स्वभाव) अर्थ के गम्यमान होने पर धातु से 'शानङ् ' प्रत्यय होता है ।।११०९। [दु० वृ०] __ शक्त्यादिषु गम्यमानेषु धातोः शानङ् भवति । कतीह निघ्नानाः । कतीह कवचमुद्वहमानाः । कतीह नृत्यमानाः । अभिधानाद् वासरूपः शन्तृङ् न स्यात् ।।११०९। [दु० टी०] शक्ति०। शक्तिः सामर्थ्यम् । वयः प्राणिनां कालवृतोऽवस्थाविशेषो यौवनादिः। शीलं स्वभाव इति । क्रमणोदाहरति-परस्मैपदादिभ्यः प्रापणार्थ: प्रथमैकाधिकरणार्थश्च ।।११०९। [वि० प०] शक्ति०। अस्यात्मनेपदसंज्ञा नास्तीति परस्मैपदिभ्योऽपि भवतीति । अर्थत्रये क्रमेणोदाहरणत्रयं दर्शयति । निघ्नाना इति । गमहनेत्यादिनोपधालोपे "लुप्तोपधस्य च" (३।६।२९) इति घत्वम् ।।११०९। [क० च०] शक्ति०। परस्मैपदिभ्योऽप्राप्त्यर्थं प्रथमैकाधिकरणार्थं च वच'मिदं न चात्रानश:
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy