SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३८७ चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः ३८८ [समीक्षा] द्रष्टव्य सूत्र - संख्या ११३६ की समीक्षा । [विशेष वचन] १. तच्छीलादिविवक्षायां तृन् मा भूदिति वचनम् (दु० वृ०)। २. योगविभागः स्पष्टार्थः (दु० टी०)। [रूपसिद्धि] १.जयी। जि + इन् + सि । 'जि जये' (१।१९१) धातु से प्रकृत सूत्र द्वारा 'इन् प्रत्यय, गुण, अयादेश तथा विभक्तिकार्य ।। २ - ९. अत्ययी। अति + इण् + इन् + सि । आदरी। आङ् + दृङ् + इन् - सि। क्षयी। क्षि + इन् + सि। विश्रयी। वि. + श्रि + इन् + सि। परिभवी। परि + भू + इन् + सि। वमी। टु वम् + इन् + सि। अभ्यमी। अभि + अम + इन + मि। अव्यथी। नञ् + व्यथ् + इन् + सि। प्रक्रिया प्रायः पूर्ववत्।।११३७/ ११३८. दयिपतिगृहिस्पृहिश्रद्धातन्द्रानिद्राभ्य ___ आलुः [४।४।३८] [सूत्रार्थ ताच्छील्य आदि अर्थों में 'दय् - पत्' आदि धातुओं से 'आलु' प्रत्यय होता है ॥११३८ [दु० वृ०] एभ्य आलुर्भवति तच्छीलादिषु । दय् - दयालुः । पतिगृहिस्पृहयश्चुरादाविनन्ताः - पतयालुः, गृहयालुः, स्पृहयालुः । श्रुत्पूर्वो धाञ्-श्रद्धालुः । तन्द्रेति सौत्रो धातुः - तन्द्रालुः । निपूर्वो क्रा - निद्रालुः । शयालुरिति वक्तव्यम् । लणं हृदयालुः ? हृदयमस्यास्तीति विवक्षायामालुस्तद्धितो रूढितः ॥११३८। [दु० टी०] दयि०। पतीत्यादि । गृहिस्पृहाभ्यां चौरादिकाभ्यां सहचरितः पतिरिनन्तश्चौरादिक इत्यर्थः। आदन्तत्वाच्चैषां दीर्घगुणौ न स्याताम् इति यथासम्भवम् । नन्वालुश इति शानुबन्धः क्रियताम् "नाल्विष्णवाय्यान्तेत्तुषु'' (४।१।३७) इत्यालुग्रहाणं न कर्तव्यं स्यात्। तत्र सिद्धान्तः श्रुत्पूर्वो धाञित्यत्र जोहोत्यादिकत्वाद् द्विवर्चनं प्रसज्येत, धेडुच्यते चेद् धेटोऽप्यात्वं न स्याद् अनविकरणे आत्वं चाविकरणे श्रदेति धात्वनाद् विज्ञेयम्, नैवम्। काल्पनिकमेतत्। निपूर्वो 'द्रा कुत्सायाम्' (२।२ . )-निद्रालुरिति। तन्द्रेति। तत्पूर्वो 'द्रा कुत्सायाम्' (२।२०)। अत एव निपातनात् तकारस्य नकार: इत्यर्थः। कथम् अस्ततन्द्रिणेति। तन्द्रिशब्दश्चेद् बहुव्रीही कः प्रसज्येत? सत्यम्। तन्द्रिशब्दोऽयं
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy