________________
कातन्त्रव्याकरणम्
मूर्च्छापर्यायोऽव्युत्पत्त्यर्थं इकारान्त औणादिको वा शेषाद् वा कप्रत्यय इति । शयालुरिति । वक्तव्यं व्याख्येयम्। शीङ: आलुरेव नास्तीति मतम्। अन्य आह- शयनं शयः, सोऽस्यास्तीत्ययमपि रूटितस्तद्धितो भविष्यति ॥ ११३८ ।
३८६
[वि० प० ]
दयि० । वक्तव्यमिति । व्याख्येयम् । इदमस्यासम्मतमिति ।। ११३८ ।
[क० च० ]
दयि० । तन्द्रेति दकारवानयम् ||११३८।
[समीक्षा]
-
'दयालुः, श्रद्धालुः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने ७ ও धातुओं से आलु (पाणिनीय आलुच्) प्रत्यय किया है । पाणिनि ने चकारानुबन्ध की योजना चित्स्वरार्थ की है, जिसका कातन्त्र में सर्वविध अभाव है । अत: उभयत्र प्रायः समानता ही कही जाएगी । पाणिनि का सूत्र है - " स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्" (अ० ३।२।१५८)।
[विशेष वचन ]
१. तन्द्रेति सौत्रो धातुः (दु० वृ०)।
२. रूढितस्तद्धितो भविष्यति ( दु० टी० ) ।
[रूपसिद्धि ]
से
१. दयालुः। दय् + आलु + सि । 'दय दानगतिहिंसादानेषु' (१।४०८) धातु प्रकृत सूत्र द्वारा 'आलु' प्रत्यय तथा विभक्तिकार्य ।
२ - ७. पतयालुः। पत् + इट् + आलु + सि । गृहयालुः । गृह् + इट् + आलु सि । स्पृहयालुः। स्पृह् + इट् + आलु सि । श्रद्धालुः। श्रत्
+
+ धा + आलु
+
सि । तन्द्रालुः। तन्द्र् + आलु
सि । निद्रालुः । नि
आलु सि । प्रक्रिया
+
पूर्ववत् ११३८ ।
+
+
+
११३९. शदिसदिधेड्दासिभ्यो रु: [ ४।४ । ३९]
[ सूत्रार्थ ]
ताच्छील्य आदि अर्थों में 'शद् - सद्' आदि धातुओं से 'रु' प्रत्यय होता है ।।११३९ ।
[दु० वृ०]
एभ्यो रुर्भवति तच्छीलादिषु । शत्रुः, सद्रुः, धारुः । ददाति दयते यच्छति द्यति वा दारुः । 'षिञ् बन्धने' (४/२) - सेरु: ।।११३९ |
[दु० टी० ]
शदि०। धेड्ग्रहणाद् दारूपमात्रं गृह्यते न तु संज्ञा । धारुर्वत्सो मातरम् इति निष्ठादित्वान्न षष्ठी द्वितीयैव ।।११३९।