________________
[वि० प०]
शदि०। धेड्ग्रहणाद् दारूपं गृह्यते न सज्ञेत्याह - ददातीति ॥११३९।
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः
[क० च० ]
शदि ० | 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (का० परि०२८) इति न्यायाद् दासंज्ञको गृह्यते, तेन दाप्दैपोर्निरास: । तत्रापि घेग्रहणाद् दारूपस्यैव विशिष्टस्य दासंज्ञकस्य ग्रहणम् । यथा "प्रे दाज्ञः " (४।३।७ ) इति दारूपमिहेति पञ्जी । दासञ्ज्ञकदारूपमिह
गृह्यते न तु दासंज्ञामात्रमित्थर्थः ।।११३९।
[समीक्षा]
-
५
'दारु:, सेरु:' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में ५ धातुओं से 'रु' प्रत्यय किया गया है । पाणिनि का सूत्र है - "दाधेट्सिशदसदो रु: " (अ० ३।२।१५९)। अतः उभयत्र पूर्ण समानता ही है ।
[रूपसिद्धि]
२ ५. सद्रुः । षद्ऌ + रु +
१. शत्रुः । शद् + रु + सि । ‘शद्ल् शातने' (१।५६३) धातु से प्रकृत सूत्र द्वारा 'रु' प्रत्यय तथा विभक्तिकार्य ।
।।११४०।
दो + रु+ सि। सेरुः । षिञ् + रु
+
सि। धारु: । धेट् + रु
+
३८७
सि। प्रक्रिया प्रायः पूर्ववत् ॥ ११३९ ।
११४०. स्त्रदिघसां मरक् [४।४।४० ]
सि । दारुः । दा
-
[ सूत्रार्थ]
ताच्छील्य आदि अर्थों में ‘सृ- अद् - घस्' धातुओं से 'मरक्' प्रत्यय होता है
[समीक्षा]
'घस्मरः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने ३
[दु० वृ०]
एभ्यो मरग् भवति तच्छीलादिषु । ससर्ति सरति वा सृमरः । युक्वरपावपि वचनात् - सरणः, सृत्वरः । अद्मरः । घस्लृ प्रकृत्यन्तरम् - घस्मरः ।। ११४० ।
[वि० प० ]
स्रदि० । युक्वरपाविति । जुचङ्क्रम्येति युः, सृजीण्नशामिति क्वरप् ॥ ११४० । [क० च०]
रुादि०। अदः साहचर्याल्लुग्विकरणस्यैव सृधातोर्ग्रहणमिति न देश्यम्, व्यक्तिप्रधानत्वान्निर्देशस्येति हेमाशयः । सृधातोर्युक्वरपोः प्राप्तयोः शेषाभ्यां तृनि प्राप्ते वचनम्, घस्लृ प्रकृत्यन्तरमिति । मरग्विषय एव घस्लृ प्रकृत्यन्तरमाश्रीयते, न तु सर्वत्र वा परोक्षायामिति वचनात्।। ११४० ।
-
३ धातुओं