SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ [वि० प०] शदि०। धेड्ग्रहणाद् दारूपं गृह्यते न सज्ञेत्याह - ददातीति ॥११३९। चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः [क० च० ] शदि ० | 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (का० परि०२८) इति न्यायाद् दासंज्ञको गृह्यते, तेन दाप्दैपोर्निरास: । तत्रापि घेग्रहणाद् दारूपस्यैव विशिष्टस्य दासंज्ञकस्य ग्रहणम् । यथा "प्रे दाज्ञः " (४।३।७ ) इति दारूपमिहेति पञ्जी । दासञ्ज्ञकदारूपमिह गृह्यते न तु दासंज्ञामात्रमित्थर्थः ।।११३९। [समीक्षा] - ५ 'दारु:, सेरु:' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में ५ धातुओं से 'रु' प्रत्यय किया गया है । पाणिनि का सूत्र है - "दाधेट्सिशदसदो रु: " (अ० ३।२।१५९)। अतः उभयत्र पूर्ण समानता ही है । [रूपसिद्धि] २ ५. सद्रुः । षद्ऌ + रु + १. शत्रुः । शद् + रु + सि । ‘शद्ल् शातने' (१।५६३) धातु से प्रकृत सूत्र द्वारा 'रु' प्रत्यय तथा विभक्तिकार्य । ।।११४०। दो + रु+ सि। सेरुः । षिञ् + रु + सि। धारु: । धेट् + रु + ३८७ सि। प्रक्रिया प्रायः पूर्ववत् ॥ ११३९ । ११४०. स्त्रदिघसां मरक् [४।४।४० ] सि । दारुः । दा - [ सूत्रार्थ] ताच्छील्य आदि अर्थों में ‘सृ- अद् - घस्' धातुओं से 'मरक्' प्रत्यय होता है [समीक्षा] 'घस्मरः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने ३ [दु० वृ०] एभ्यो मरग् भवति तच्छीलादिषु । ससर्ति सरति वा सृमरः । युक्वरपावपि वचनात् - सरणः, सृत्वरः । अद्मरः । घस्लृ प्रकृत्यन्तरम् - घस्मरः ।। ११४० । [वि० प० ] स्रदि० । युक्वरपाविति । जुचङ्क्रम्येति युः, सृजीण्नशामिति क्वरप् ॥ ११४० । [क० च०] रुादि०। अदः साहचर्याल्लुग्विकरणस्यैव सृधातोर्ग्रहणमिति न देश्यम्, व्यक्तिप्रधानत्वान्निर्देशस्येति हेमाशयः । सृधातोर्युक्वरपोः प्राप्तयोः शेषाभ्यां तृनि प्राप्ते वचनम्, घस्लृ प्रकृत्यन्तरमिति । मरग्विषय एव घस्लृ प्रकृत्यन्तरमाश्रीयते, न तु सर्वत्र वा परोक्षायामिति वचनात्।। ११४० । - ३ धातुओं
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy