SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ७६ कातन्त्रव्याकरणम् [वि०प०] नाल्वि०। दयिपतीत्यादिना आलुः। “भ्राज्यलंकृञ्' (४।४।१६) इत्यादिना इष्णुच्।।८९२। [क० च०] नाल्वि०। ननु वक्ष्यमाणमय्ग्रहणमिहैव क्रियताम्, एषु परत: इन् भवति इत्युक्ते सिद्धं सत् साध्यम्, किं नयाठेन? यद् वा कारितस्यानामिविकरणाल्विष्ण्वाय्यान्तेनिष्विति तत्रैव क्रियताम्, उभयथापि नञ् न युक्त इति? सत्यम्, सुखार्थो नयाठः। अथ इत्नुग्रहणं किमर्थम् उणादिसूत्रेण नुप्रत्यय इति क्रियताम्। ततो व्यञ्जनादित्वादिटि सति अनामिड्विकरण इति प्रतिषेधात् कारितलोपाभावे सिद्धं स्तनयित्नुरित्यादिकं बहुपदं बहुप्रक्रियाज्ञाने दुःखं स्यादिति।।८९२। [समीक्षा] 'स्पृहयालुः, मण्डयन्तः, स्तनयित्नुः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में णिच् - इन् के लोप का निषेध किया गया है। पाणिनि ने लोप का निषेध न करके 'णि' के स्थान में अयादेश किया है, जबकि कातन्त्र के अनुसार साक्षात् इन्लोप का निषेध होने से इकार को गुण-अयादेश होकर उक्त शब्दरूप सिद्ध होते हैं। पाणिनि का सूत्र है- “अयामन्ताल्वाय्येल्विष्णुषु” (अ०६।४।५५)। अतः प्रायः उभयत्र समानता है। [विशेष वचन] १. प्रक्रियागौरवमिति इत्नुः प्रत्ययान्तरम् (दु० टी०)। २. सुखार्थो नपाठः (क०च०)। ३. स्तनयित्नुरित्यादिकं बहुपदं बहुप्रक्रियाज्ञाने दुःखं स्यात् (क० च०)। [रूपसिद्धि] . , १. स्पृहयालुः। स्पृह् + इन् + आलु + सि। ‘स्पृह ईप्सायाम्' (९।१८९) धातु से इन् प्रत्यय, आलु, प्रकृत सूत्र से इन् - लोप का निषेध, गुण, अयादेश तथा विभक्तिकार्य। २. पारयिष्णुः। पृ + इन् + इष्णु + सि। 'पृ पालनपूरणयोः' (८।१८) धातु से इन् प्रत्यय, इष्णु, इन्लोप का निषेध, गुण, अयादेश तथा विभक्तिकार्य। ३. स्पृहयाय्यः। स्पृह् + इन् + आय्य + सि। 'स्पृह्' धातु से इन्, आय्य प्रत्यय, इन्-लोप का निषेध, गुण, अयादेश तथा विभक्तिकार्य। ४. गण्डयन्तः। गण्ड् + इन् + झ - अन्त + सि। ‘गडि वदनैकदेशे' (१।१३१) धातु से इन्, झ, झ् को अन्त्, इन्लोप का अभाव, गुण, अयादेश तथा विभक्तिकार्य।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy