________________
७५
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः २. तव सिद्धान्तवादिन इत्यर्थः। चकारोऽवधारणे नैवेत्यर्थ:(वि० प०)। ३. वररुचिमते इन इति सामान्यनिर्देशात् (क० च०)। ४. निपातनसामर्थ्यमित्युच्यते तदा सुखार्थम् (क० च०)। ५. असिद्धवद्भावेऽनन्यवद्भावः प्रयुज्यते (क० च०)। ६. भित्रपदनिर्देशबलान विपरीतनियमावसर: (क० च०)। ७. विपरीतनियमो हेमस्याभिमत इत्यर्थः (क० च०)। ८. तस्माद् भिन्नकर्तृकत्वादिड्ग्रहणमिति टीकाकारवचनमेव साधीय: (क० च०)। [रूपसिद्धि
१. हारितः। ह + इन् + क्त + सि। 'हृञ् हरणे'' (१।५९६) धातु से इन् प्रत्यय, ऋकार को वृद्धिः, 'हारि' की धातुसंज्ञा, क्त-प्रत्यय, इडागम, प्रकृत सूत्र से इन् का लोप तथा विभक्तिकार्य।
२. हारितवान्। ह + इन् + क्तवन्तु + सि। 'ह' धातु से इन्, वृद्धि, धातुसंज्ञा, क्तवन्तु प्रत्यय तथा अन्य प्रक्रिया प्रायः पूर्ववत् ।
३. लक्षितः। लक्ष् + इन् + क्त + सि। 'लक्ष दर्शनाङ्कयोः' (९।६) धातु से इन् प्रत्यय आदि पूर्ववत् ।
४. लक्षितवान्। लक्ष् + इन् + क्तवन्तु + सि। ‘लक्ष्' धातु से इन् प्रत्यय, इडागम, क्तवन्तु-प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।।८९१।।
८९२. नाल्विष्ण्वाय्यान्तेत्नुषु [४।१।३७] [सूत्रार्थ
'आलु-इष्णु-आय्य-अन्त-इत्नु' इन प्रत्ययों के परे रहते इन्-प्रत्यय का लोप नहीं होता है।।८९२।
[दु० वृ०]
'आलु-इष्णु-आय्य-अन्त-इत्नु' एषु परत: इनो लोपो न भवति। स्पृहयालुः, पारयिष्णुः, स्पृहयाय्यः। “श्रिदृक्षिस्पृहिग्रहिभ्य आय्यः'। गण्डिमण्डिजिनन्दिभ्यो झन्। स्तनयित्नुः। स्तनिकृषिघुषिगदिमदिभ्य इन इत्नुः (उ० सू०१।२९)।।८९२।
[दु० टी०]
नाल्वि०। "कारितस्यानामिड् विकरणे" (३।६।४४) इत्यनेन प्राप्तस्य लोपस्यायं प्रतिषेधः। एके तु इत्नुप्रत्ययं कृत्वेनन्तादिडस्तीत्तुं न पठन्ति, ततः प्रक्रियागौरवमिति इत्नुः प्रत्ययान्तरम् । स्पृहयालुरिति, “दयिपति०' इत्यादिनालुः। पारयिष्णुरिति। इनन्ताद् “भ्राज्यलम्०” (४।४।१६) इत्यादिना इष्णुच्।।८९२। १. स्पृहेराय्य: (उ० सू० २।६९)। २. गण्डिमण्डिभ्यां झः। जीविशिवसिभासिवहिनन्दिहिसाधिभ्यश्च (उ० सू, ३।१५-१६)।