SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः ७९ [रूपसिद्धि] १. प्रशमय्य। प्र + शम् + इन् + क्त्वा - यप् + सि। 'प्र' उपसर्गपूर्वक ‘शम् उपरामे' (३।४२) धातु से “एककर्तृकयोः पूर्वकाले'' (४।६।३) सूत्रद्वारा क्त्वा प्रत्यय, उपधावृद्धि, समास, क्त्वा को यप् आदेश, ह्रस्व, इन् को अय् तथा विभक्तिकार्य। २. विगणय्य। वि+गण + इन् + क्त्वा-यप् + सि। 'वि' उपसर्गपूर्वक 'गण संख्याने' (९।१७६) धातु से क्त्वा प्रत्यय, “अस्य च लोपः' (३।६।४६) से अकारलोप, समास में क्त्वा को यप् आदेश, प्रकृत सूत्र से इकार को अय् तथा विभक्तिकार्य।।८९३। ८९४. मीनात्यादिदादीनामा [४।१।३९] [सूत्रार्थ 'मीञ्-मिञ्-दीङ्-दा-मा-गा-पा-स्था-सा-हा' 'धातुओं के अन्तिम वर्ण को यप् परे रहते आकारादेश होता है।।८९४। [दु० वृ०] मीनाति-मिनोति-दीङां दा-मा-गायति-पिबति-स्थास्यति-जहातीनां च यपि परे आकारो भवति। मीञ्-प्रमाय, डु मिञ्-निमाय, दीङ्-उपदाय। दामादीनामीत्वबाधनार्थमेव प्रदाय, प्रधाय। मेङ् माङ् वा-प्रमाय। प्रगाय, प्रपाय, प्रस्थाय। सोअवसाय। ओ हाक्-अवहाय।।८९४। [दु० टी०] मीना०। मीनात्यादयश्च दादयश्चेति द्वन्द्वे गमकत्वादल्पस्वरस्यापि परनिपातः। अथ प्रत्येकमादिग्रहणं किमर्थम् - मीनातिश्च दाश्च मीनातिदौ, तौ आदी येषामिति द्वन्द्वात् परस्य प्रत्येकमभिसम्बन्धो भविष्यति? सत्यम, मीनातिश्च दादयश्चेति सम्भाव्येति। मिजादिदादीनामिति सिद्धे मीनातिग्रहणं स्वरूपपरिग्रहार्थम् । मीनातिशब्द आदिर्येषामित्यर्थः। तेन धातुगणो न गृह्यते, तत्साहचर्याद् दादयो धातुगणा न गृह्यन्ते किन्तर्हि सौत्रा इत्याह-मीनातिमिनोतीत्यादि।।८९४। [वि० प०] मीनात्यादि। मीङादिदांदीनामिति सिद्धे यन्मीनातिग्रहणं तत् स्वरूपपरिग्रहार्थम्। मीनातिशब्द आदिर्येषामिति विग्रहः। तेन धातुगणो न गृह्यते किन्तर्हि सौत्रः। अत्र हि मीनातिशब्दस्यादौ विद्यमानत्वात् तत्सहचरिता दादयोऽपि सूत्रपठिता एव गृह्यन्ते इत्याह-मीनातीत्यादि।।८९४। [क० च०] मीनाति०। अथ प्रत्येकम् आदिग्रहणं किमर्थम् 'द्वन्द्वात् परं श्रूयमाणशब्दः प्रत्येकमभिसम्बध्यते' (है० परि० १३७) इति न्यायाद् उभयत्राभिसम्बन्धे साध्यसिद्धि
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy