SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ७८ कातन्त्रव्याकरणम् भूतपूर्वगत्यनन्तर इति? भूतपूर्वगत्याश्रयणे विगणय्य इत्यादिष्वेव स्यात्, धातोरदन्तत्वाद् इह नान्तरो लघु: पूर्वमासीदिति न प्रशमय्येत्यादौ, सत्यम् । नेह भूतपूर्वगतिराश्रीयते, पूर्वग्रहणात् । अन्यथा लघोरित्युक्ते 'पञ्चम्या निर्दिष्टे परस्य' (का० परि०२२) इति भविष्यति। तत्र च लघोः साक्षात् परत्वं न सम्भवतीति भूतपूर्वगतिराश्रीयते, किं पूर्वग्रहणेनेति भावः। आप इत्यादि। वक्तव्यं व्याख्येयम् । "वा कृति रात्रेः" (४।१।२८) इत्यतो वाग्रहणादियमिष्टसिद्धिरिति भावः। तर्हि "स्मिजिक्रीडामिनि०" (३।४।२४) इत्यात्त्वे "अर्तिह्री०" (३।६।२२) इत्यादिना पान्तत्वे सति इङोऽपि प्राप्नोति। तस्माद् आप्नोते: परस्य वेति वक्तुमुचितम्? तदयुक्तम् इत्याह-इङादेशस्येत्यादि।।८९३। [क० च०] लघु०। सस्वरोऽप्यय एव पाठः, न तु यकारमात्रम्, सूत्रस्य वैयर्थ्यापत्तेः। अथ यकारद्वये सति भेदाद् वचनं चरितार्थम् । नैवम्, संयुक्तसजातीयानां भेदो नास्तीति पञ्जिका। पूर्वग्रहणादिति। अथ पूर्वग्रहणं तथापि न क्रियतां लघुग्रहणादेव भूतपूर्वगतिनिरासो भविष्यति। अन्यथा यदि भूतपूर्वगतिः स्यात् तदा अत इति कुर्यात्। नच विगणय्य इत्यादौ अकारमन्तरेणान्यो लघुरस्ति भूतपूर्व इति सत्यम् । अत इति कृते कुतः सम्मोहः किं भूतपूर्वादतः। ततश्च वचनादेकेन वर्णेन व्यवधानता सम्भवति। ततश्च पूर्वादिति सिध्येत् तथा नात्र। यतोऽत्र पक्षे वचनादेकवर्णव्यवधानेऽकारमात्रात् प्राप्तिर्लघुग्रहणे तु 'अ-इ-उ-ऋ-ल' वर्णादिति महति भेदे कथमुक्तार्थता लघुग्रहणस्य, येन सन्देहोच्छेदो भविष्यति।।८९३। [समीक्षा 'प्रशमय्य, विगणय्य, प्रबेभिदय्य' इत्यादि शब्दरूपों के सिद्ध्यर्थ णिच् - इन् को अयादेश का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है - "ल्यपि लघुपूर्वात्' (अ० ६।४।५६)। पाणिनीय णिच् प्रत्यय के लिए कातन्त्रकार ने इन् प्रत्यय किया है, तदनुसार यहाँ इसे अयादेश का स्थानी समझना चाहिए। इस प्रकार उभयत्र समानता ही है । [विशेष वचन] १. इङादेशस्य लाक्षणिकत्वाद् अध्याप्य गतः (दु० वृ०)। २. पूर्वग्रहणं भूतपूर्वगतिनिरासार्थम् (दु० टी०)। । ३. प्रत्यक्षानुमेययोः प्रत्यक्षं बलीय: स्यात् (दु० टी०)। . ४. एके इच्छन्ति अपरे नेच्छन्ति, तन्मतमिह प्रमाणम् (दु० टी०)। ५. नग्रहणं प्रतिपत्तिगौरवनिरासार्थम् (दु० टी०)। ६. नेह भूतपूर्वगतिराश्रीयते पूर्वग्रहणात् (वि० प०)। ७. वाग्रहणादियमिष्टसिद्धिरिति भावः (वि० प०)।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy