________________
४६८
कातन्त्रव्याकरणम्
[दु० टी०] हो। हयतेरिङाभ्यां चेति घनि प्राप्तेऽलो विधानम् ।।१२२६ । [समीक्षा
'उपहव:, निहव:' इत्यादि शब्दरूपों के सिद्ध्यर्थ प्रत्ययघटित अनुबन्धभेद के अतिरिक्त प्राय: समानता है । पाणिनि का सूत्र है- "ह्वः सम्प्रसारणं च न्यभ्युपविषु'' (अ०३।३।७२) पाणिनीय सम्प्रसारण की अपेक्षा कातन्त्रीय 'हु' आदेश में लाघव कहा जा सकता है ।।१२२६।
[रूपसिद्धि]
१-४. अभिहवः । अभि + हृञ् + अल् + सि। उपहवः । उप + ह्वे + अल +सि। निहवः। नि, हृञ् +अल् + सि । विहवः । वि• हृञ् + अल् +सि । 'अभि-उपनि-वि' उपसर्ग-पूर्वक 'हृञ् स्पधायां शब्दे च' ९१।६१३) धातु से अल् प्रत्यय, द्वेञ् को 'हु' आदेश, गुण, अवादेश तथा विभक्तिकार्य ।।१२२६।
१२२७. आङि युद्धे [४।५।५५]
[सूत्रार्थ)
युद्ध अर्थ में 'आङ्' उपसर्ग के उपपद में रहने पर 'हृञ् स्पर्धायां शब्दे च' (१।६१३) धातु से 'अल् ' प्रत्यय तथा 'ह्वेञ् ' को 'हु' आदेश होता है ।।१२२७।
[दु० वृ०]
आड्युपपदे ह्वयतेरल् भवति युद्धेऽर्थे हुरादेशश्च । आहूयन्ते यस्मिन् योद्धारः स आहवः संग्रामः । कथम् आहूयन्ते पानाय गावो यस्मिन् स आहावो जलाधारः? अन्यत्रापीति वचनात् ।।१२२७/
[दु० टी०]
आङि०। कथमित्यादि । निपातनमाहाव इति वक्तव्यम् । निपातनं चेद् ह्वयतेर्घअन्तस्य 'आहावः' इति निपात्यते । आहावो निपानम्। संग्रहमाह- अन्यत्रापीति । अपिशब्दो बहुलार्थ इष्टसाधक इति ॥१२२७/
[क० च०]
आङि० । अन्यत्रापीति वचनादिति । अन्यत्रापीति वचनाद् धजि सति तस्मिन् परतो हुरादेशोऽभिधानात् ।।१२२७।
[समीक्षा
'आहव:' शब्दरूप की सिद्धि कातन्त्रकार ने 'अल्' प्रत्यय से तथा पाणिनि ने 'अप्' प्रत्यय से की है ।पाणिनि का सूत्र है- “आङि युद्धे' (अ० ३।३। ७३)। इस प्रकार अनुबन्धभेद के अतिरिक्त अन्य प्रकार की तो उभयत्र समानता ही है ।