________________
४६९
चतुर्थे कृदध्याये पञ्चमो घञादिपादः
४६९ [रूपसिद्धि]
१. आहवः। आङ् + हृञ् - हु + अल् +सि । आहूयन्ते यस्मिन् योद्धारः। आङ् उपसर्ग - पूर्वक 'हृञ् ' धातु से 'अल् ' प्रत्यय - 'हु' आदेश, गुण, अवादेश तथा विभक्तिकार्य ।। १२२७।
१२२८. भावेऽनुपसर्गस्य [४।५।५६] [सूत्राथ्र]
भाव अर्थ में उपसर्ग के उपपद में न रहने पर 'ह्वेञ्' धातु से 'अल्' प्रत्यय तथा 'हु' आदेश होता है ।।१२२८।
[दु० वृ०]
अनुपसर्गस्य ह्वयतेरल् भवति भावे हुरादेशश्च । हवः ।अनुपसर्गस्येति किम्? प्रह्वायः ।।१२२८।
[समीक्षा] __भाव अर्थ में 'हवः' शब्द के सिद्ध्यर्थ कातन्त्रकार 'अल् ' प्रत्यय तथा पाणिनि 'अप्' प्रत्यय करते हैं । पाणिनि का सूत्र है- "भावेऽनुपसर्गस्य' (अ० ३।३।७५)। अत: अनुबन्धभेद के अतिरिक्त अन्य प्रकार की उभयत्र समानता है ।
[रूपसिद्धि]
१. हवः। हृञ् -हु+ अल् +सि । 'हृञ् ' धातु से भाव अर्थ में प्रकृत सूत्र द्वारा 'अल् ' प्रत्यय, 'हु' आदेश, गुण, नवादेश तथा विभक्तिकार्य ।।१२२८।
१२२९. हन्तेर्वधिश्च [४।५।५७] [सूत्रार्थ
भाव अर्थ में उपसर्ग के उपपद में न रहने पर 'हन् हिंसागत्योः ' (२।४) धातु से 'अल्' प्रत्यय तथा 'हन् ' को 'वध् ' आदेश भी होता है ।।१२२९।
[दु० वृ०]
अनुपसर्गस्य हन्तेरल् भवति भावे वधिरादेशश्च । हननं वध: । अप्यधिकाराच्च घात: । अनुपसर्गस्येति किम् ? विघातः ।।१२२९।
[क० च०]
हन्तेः । अप्यधिकाराच्चेति । चकारो भित्रक्रमे । न केवलं हननं वध:, अप्यधिकाराद् घातेश्च । न च निमित्तात् परः श्रुतश्चकारो निमित्तमनुकर्षतीति भावः ।।१२२९।
[समीक्षा]
भाव अर्थ में हन् धातु से 'वध:' शब्दरूप के सिद्ध्यर्थ कातन्त्रीय ‘अल् ' प्रत्यय . के लिए पाणिनि ‘अप् ' प्रत्यय करते हैं । उनका सूत्र है- “हनश्च वधः' (अ०