________________
४९०
इति यदुक्तं पञ्जीकृता तत्तु 'धातुः सम्बन्धमायाति पूर्वं कर्त्रादिकारकैः' इति प्रथममुपसर्गेण सह सम्बन्धाभावात् कथमन्तरङ्गत्वादरादेश इति पक्षावसरः । 'आरा' इत्याङपसर्गत्वेऽपि न दोष इति ब्रूमः ।। १२५४।
[समीक्षा]
'जरा, त्रपा, पचा, घटा' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'अङ्' प्रत्यय किया गया है। पाणिनि का सूत्र है “षिद्भिदादिभ्योऽङ्’” (अ० ३ | ३ | १०४) । पाणिनीय 'इत्' संज्ञा के लिए कातन्त्र में अनुबन्धसंज्ञा की गई है। अतः इन शब्दों के अतिरिक्त अन्य सभी प्रकार की उभयत्र समानता ही है।
[ रूपसिद्धि]
सि।
आ
घट्
आ +
+
१-१८. जरा । जृष् + अङ् - आ सि। पचा । डुपचष् + अङ् + आ क्षिया । क्षिष् अङ् सि। घटा। अङ् सि। व्यथा । व्यथ् अङ् आ + सि। कृपा। क्रप् + अङ् + आ सि। भिदा । भिद् + अङ् सि। गुहा । गुह् + अङ् सि। छिदा । छिद् + अङ् आ + सि। आरा। आङ्
+
आ
+ आ +
+
ऋ
आ
अङ्
+
आ
सि। विदा | विद् अङ् - अङ् सि। हारा। सि। लेखा । लिख - अङ्
आ
अङ् आ सि। धारा । धृङ् अङ् आ सि। क्षिपा । क्षिप् सि। गोधा । गुध् हञ् + अङ् + आ सि। कारा । कृञ् सि। रेखा | लिख
+
अङ्
आ +
+ आ
अङ् + आ
सि। ‘नृष्' इत्यादि धातुओं से 'अङ्' स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभक्तिकार्य ।। १२५४।
प्रत्यय,
१२५५. भीषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यश्च [ ४|५|८३]
+
+
-
+
+
कातन्त्रव्याकरणम्
-
+
+
,
+
+
+
+
+
+
[सूत्रार्थ]
इन्प्रत्ययान्त ‘भीषि-चिन्ति' इत्यादि ९ धातुओं से 'अङ्' प्रत्यय होता है।। १२५५। [दु० वृ० ]
एभ्य इनन्तेभ्योऽङ् भवति । भियो हेतुभये यश्चान्तः । भीषणं भीषा । 'चिति स्मृत्याम्' (८।२)- चिन्ता । 'पूज पूजायाम्' (९/६५ ) - पूजा । कथ वाक्यप्रबन्धे' (९।१७४ ) - कथा । 'कुबि छादने' (१।१४३)- कुम्बा । 'चर्च अध्ययने ं (५।२४)चर्चा। ‘स्पृह ईप्सायाम्' (९।१८९ ) - स्पृहा । 'तुल उन्माने' (९।३७) - तोला । 'दुल उत्क्षेपे' (९।३८)- दोला । कथं तुला ? 'तुलया सम्मिते' इति ज्ञापकात् ॥ १२५५।
[दु० टी० ]
भीषि०। भीषिधात्वन्तरं वा हेतुभये स्वभावादिति कारितान्ताद् युप्राप्ते वचनम् । ननु च ‘ऊनचुदपीडमृगयतिभ्यः' इत्यत्र भिदादौ कथमेते न पठिताः, किञ्चाकृतिगणोऽपि द्रष्टव्यः। यथा पृच्छा ? सत्यम् प्रतिपत्तिरियं गरीयसीति । । १२५५ ।