SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १७३ चतुर्थे कृतात्ययाध्याये द्वितीयो धातुपादः १७३ [दु० वृ०] पण्यमिति निपात्यते विक्रेयेऽर्थे । पण्यं विक्रेयद्रव्यम् । पाण्यमन्यत्। नपूर्वस्य वदे:-अवयम् इति निपात्यते गर्योऽर्थे । अनुद्यमन्यत्। नाम्नि वद: क्यप् च (४।२।२०)। वृडो वर्या इत्यनिरोधे गम्यमाने । वर्या अन्या । स्त्रीलिङ्गनिर्देशादिति मतम्-वार्या ऋत्विजः।।९५४। [दु० टी०] पण्य०। 'पण व्यवहारे' (१।४०१)- पणनीयम् ,पण्यम् ।पाण्यमन्यदिति विक्रेयात् स्तोतव्यमित्यर्थे घ्यण। अवद्यमिति न वदनीयम्, कुत्सितत्वादित्यर्थः। अनुद्यमन्यदिति गर्हितत्वाद् वृङ: संभक्तार्थतया मैत्रीकरणार्थ इत्यविरोधविषयो भवति। शतेन वर्या स्त्री,सम्भक्तव्या मैत्रीकर्तव्येत्यर्थः। वृञः पुनरावरणार्थवृत्तित्वात् प्रतिबन्धे वृत्तिरिति अनिरोधेऽप्रतिबन्धे प्रसराविघात इति यावत् । वृत्या अन्येति निरोधनीया "वृदृजुषी०" (४।२।२३) इत्यादिना क्यप् । स्त्रीत्यादि मतं मतान्तरमेतत्। ऋत्विजां यजनद्रव्यविभागकरणेनानिरोधो गम्यते, पुमांसो ह्यमी नात्र निपातनम्। सूत्रकारस्य मंतेन ‘वर्या ऋत्विजः' इति भवितव्यम् । अन्यथा निःसन्देहार्थं वर्यापण्यावद्यानीति विदध्यात् । तथा च वर्यं प्रधानमुत्तमं विदुरित्यभिधाने भाष्येऽपि नास्ति विशेषः।।९५४। [वि०प०] पण्या० । वयेति । वृङ् सम्भक्तौ' (८1५१) । सम्भक्तिश्च मैत्रीकरणमित्यनिरोधो 'गम्यते । यथा 'शतेन वर्या, सहस्त्रेण वर्या'। सम्भक्तव्या मैत्रीकर्तव्येत्यर्थः। वृत्या अन्येति। या निरोधनीया। वृञ् आवरणे। अत्रावरणार्थवृत्तितया निरोधो गम्यते "वृदजुषीणशासुस्तुगुहां क्यप् " (४।२।२३) स्त्रीत्यादि । ऋत्विजां यजनकर्माधिगतद्रव्यसंविभागकरणेऽनिरोधोऽप्रतिबन्धः। स्वातन्त्र्यानभिघातोऽस्त्येव, केवलम् एते पुरुषा इति नात्र निपातनम् । मतमिति मतान्तरमेतत्। सूत्रकारस्य तु मते भवितव्यमेव निपातनम्। वर्या ऋत्वज इति । स्त्रीलिङ्गनिर्देशेन हि "वर्यापण्यावद्यमनिरोधविक्रेयगर्केषु' इति कुर्यात् । एवं हि न सन्देहः किं दीर्घः, दीर्घात् परलोपमात्रं वा इति । असन्दिग्धं हि सूत्रं प्रशस्यते पण्डितैः। तथा च -वर्यं प्रधानमुत्तमम् इत्यभिधाने सामान्येन पठ्यते ।।९५४।। [क०च०] पण्याः । अनुद्यमित्यत्र नञ् नाम्न उपपदम् इति "नाम्नि वदः क्यप्" (४।२।२०)। कश्चिद् आह-सूत्रे स्त्रीलिङ्गनिर्देशात् स्त्रियामेवास्य विषयः इति तदेव प्रकाशयति-स्त्रीत्यादि । तथा च भट्टो–'सुग्रीवो नाम वर्यासौ' इति ।।९५४। [समीक्षा 'अवद्यम् ,पण्यम् ,वर्या' शब्दों के अर्थविशेष में सिद्ध्यर्थ दोनों ही व्याकरणों में निपातनविधि अपनाई गई है, क्योंकि असामान्य स्थिति में यही एक ऐसी विधि है,
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy