________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
[विशेष वचन ]
१. योगविभाग उत्तरार्थः। चकार उक्तसमुच्चयमात्रे (दु० टी० ) |
९७
[रूपसिद्धि]
१. प्रव्याय। प्र+व्येञ्+क्त्वा यप् + सि । 'प्र' उपसर्गपूर्वक 'व्येञ् संवरणे' (१।६१२) धातु से 'क्त्वा' प्रत्यय, यप् आदेश, आकार, सम्प्रसारण का निषेध तथा विभक्तिकार्य। २. उपव्याय। उप+व्येञ् + क्त्वा यप्+सि। 'उप' उपसर्गपूर्वक 'व्येञ्' धातु से 'क्त्वा' प्रत्यय आदि कार्य पूर्ववत् ॥ ९०५ ॥
९०६. संपरिभ्यां वा [४ । १ । ५१]
[ सूत्रार्थ]
'यप्' प्रत्यय के परे रहते 'सम् - परि' उपसर्गों से परवर्ती व्येञ् धातु को विकल्प से सम्प्रसारण होता है । । ९०६ ।
[दु० वृ० ]
सम्परिभ्यां परस्य व्येञः संप्रसारणं भवति वा यपि परे । संव्याय, संवीय । परिव्याय, परिवीय। समो न विभाषेत्यन्ये ॥ ९०६ ।
[दु० टी० ]
सम्प०। सम इत्यादि। पूर्वेण प्रतिषेध एवेत्यर्थः । संव्याय। तदत्राप्रमाणमिति।।९०६। [क० च० ]
सम्प०। नञ् नानुवर्ततेऽत्र प्रयोजनाभावात् । यतः सर्वे विधयो विकल्प्यन्ते न तु निषेध इति, निषेधविकल्पने गौरवापत्तेः । पूर्वेण नित्ये प्राप्ते विकल्पार्थोऽयमारभ्यते। वाग्रहणमन्तरेण नञ् न वर्तते, पूर्वेण सिद्धत्वात् । न च नियमार्थो भविष्यति । उपसर्गान्निषेधो भवन् सम्परिभ्यामेवेति विधिनियमसम्भवे विधिरेव ज्यायानिति । अतः सम्प्रसारणविधौ सति ‘संवीय, परिवीय' इत्येव स्यात्, न तु 'संव्याय, परिव्याय' इति । अतो वाशब्देन साध्यं यत् तदुदाहृतम् आदाविति हेमाशयः ।। ९०६ ।
[समीक्षा]
कातन्त्रकार ने ‘सम्' तथा 'परि' इन दो उपसर्गों से परवर्ती 'व्येञ्' धातु में वैकल्पिक सम्प्रसारण किया है, कि पाणिनि केवल 'परि' उपसर्ग से ही परवर्ती व्येञ् धातु में वैकल्पिक सम्प्रसारण मानते हैं। पाणिनि का सूत्र है - "विभाषा परेः " (अ०६।१।४४)। 'संवीय' शब्द का प्रयोग उपलब्ध रहने पर कातन्त्रकार का विधान अधिक प्रशस्त कहा जा सकता है। कलापचन्द्र के अनुसार पाणिनीय निषेध - विकल्पविधि को गौरवाधायक ही कहा जाएगा- 'निषेधविकल्पने गौरवापत्तेः' (क० च० )।