________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः २७९ दीर्घो०'' (३।६।५) से उपधादीर्घ, “हन्तेस्तः'' (४।१।२) से नकार को तकारादेश तथा विभक्तिकार्य।
२. शीर्षघाती। शीर्ष + हन् + णिन् + सि। ‘शीर्ष' शब्द के उपपद में रहने पर 'हन्' धातु से ‘णिन्' प्रत्यय आदि कार्य पूर्ववत्।।१०५७।।
१०५८. टगलक्षणे जायापत्योः [४।३।५३] [सूत्रार्थ
कर्म कारक में 'जाया-पति' शब्दों के उपपद में रहने पर लक्षणवान् कर्ता के गम्यमान होने पर 'हन् हिंसागत्योः' (२।४) धातु से 'टक्' प्रत्यय होता है ।।१०५८।
[दु० वृ०]
लक्षणयोगाल्लक्षणम् । जायापत्योः कर्मणोरुपपदयोर्हन्तेर्लक्षणवति कर्तरि टग् भवति । जायाघ्नो ब्राह्मणः, पतिघ्नी वृषली ।।१०५८।
[दु० टी०]
टग्। टकारो नदाद्यर्थः, ककारो यण्वद्भावार्थः इत्युपधालोपो हन्तेर्भवति। लक्षणमस्तीति। अर्शआदित्वादत् प्रत्ययः इति अन्यः।।१०५८।
[वि० प०]
टक्०। "गमहन०' (३।६।४३) इत्यादिनोपधालोपे “लुप्तोपधस्य च" (३।६।२९) इति घत्वम् ।।१०५८।
[क० च०]
टग्० । ननु लक्षणे कर्तरि अमनुष्यकर्तक इत्यनेनैव सिद्ध किमनेनेति ? मैवम्, लक्षणशब्दस्य मुख्यार्थाभावे लक्षणवत्युपचार इति लक्षणशब्देन लक्षणवान् देवदत्तादिरुच्यते, अतः परेण न सिध्यतीत्याह - लक्षणयोगाल्लक्षणमिति । एतेन अमनुष्यकर्तर्यपि लक्षणवत्युपचारः, लक्षणवान् इत्येव भवति न तु मनुष्यमात्र इत्याह – स्त्रीनशब्द इति हेमः ||१०५८।
[समीक्षा
'जायाघ्नः, पतिघ्नी' शब्दरूपों को सिद्ध करने के लिए दोनों ही व्याकरणों में 'टक्' प्रत्यय किया गया है । पाणिनि का सूत्र है – “लक्षणे जायापत्योष्टक्" (अ० ३।२।५२) । अत: उभयत्र समानता ही है ।
[रूपसिद्धि] १. जायाघ्नः। जाया + हन् + टक् - सि । जायां हन्ति । 'जाया' शब्द के