SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः २७९ दीर्घो०'' (३।६।५) से उपधादीर्घ, “हन्तेस्तः'' (४।१।२) से नकार को तकारादेश तथा विभक्तिकार्य। २. शीर्षघाती। शीर्ष + हन् + णिन् + सि। ‘शीर्ष' शब्द के उपपद में रहने पर 'हन्' धातु से ‘णिन्' प्रत्यय आदि कार्य पूर्ववत्।।१०५७।। १०५८. टगलक्षणे जायापत्योः [४।३।५३] [सूत्रार्थ कर्म कारक में 'जाया-पति' शब्दों के उपपद में रहने पर लक्षणवान् कर्ता के गम्यमान होने पर 'हन् हिंसागत्योः' (२।४) धातु से 'टक्' प्रत्यय होता है ।।१०५८। [दु० वृ०] लक्षणयोगाल्लक्षणम् । जायापत्योः कर्मणोरुपपदयोर्हन्तेर्लक्षणवति कर्तरि टग् भवति । जायाघ्नो ब्राह्मणः, पतिघ्नी वृषली ।।१०५८। [दु० टी०] टग्। टकारो नदाद्यर्थः, ककारो यण्वद्भावार्थः इत्युपधालोपो हन्तेर्भवति। लक्षणमस्तीति। अर्शआदित्वादत् प्रत्ययः इति अन्यः।।१०५८। [वि० प०] टक्०। "गमहन०' (३।६।४३) इत्यादिनोपधालोपे “लुप्तोपधस्य च" (३।६।२९) इति घत्वम् ।।१०५८। [क० च०] टग्० । ननु लक्षणे कर्तरि अमनुष्यकर्तक इत्यनेनैव सिद्ध किमनेनेति ? मैवम्, लक्षणशब्दस्य मुख्यार्थाभावे लक्षणवत्युपचार इति लक्षणशब्देन लक्षणवान् देवदत्तादिरुच्यते, अतः परेण न सिध्यतीत्याह - लक्षणयोगाल्लक्षणमिति । एतेन अमनुष्यकर्तर्यपि लक्षणवत्युपचारः, लक्षणवान् इत्येव भवति न तु मनुष्यमात्र इत्याह – स्त्रीनशब्द इति हेमः ||१०५८। [समीक्षा 'जायाघ्नः, पतिघ्नी' शब्दरूपों को सिद्ध करने के लिए दोनों ही व्याकरणों में 'टक्' प्रत्यय किया गया है । पाणिनि का सूत्र है – “लक्षणे जायापत्योष्टक्" (अ० ३।२।५२) । अत: उभयत्र समानता ही है । [रूपसिद्धि] १. जायाघ्नः। जाया + हन् + टक् - सि । जायां हन्ति । 'जाया' शब्द के
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy